________________
गणिप्रणीता] चतुर्विंशतिजिनस्तुतिः (७५)...
श्रीनेमे ! प्रीतिराप्तेन ! भवता मेघवारिणा । चातकस्येव वक्त्रान्तर्भवता मेघवारिणा ॥ २२ ॥ यस्त्वां पार्श्वजिन ! स्तौति परमानन्दभावितः । तस्मिन् नित्योदिता रागं परमानन्द भाऽवितः ! ॥ २३ ॥ त्वया जितान्यदेवर्द्धिर्वर्द्धमानप्रभावतः । त्वयि देवाधिदेवत्वं वर्द्धमान ! प्रभावतः ॥ २४ ।। जिन ! त्वद्वदने दृष्टे रजनीश्वरहारिणि । प्रीतिर्मम तमोराशेरजनीश्वर ! हारिणि ॥ २५ ॥ स्वर्णाञ्जनजपाब्जेन्दुरुचिराजितविग्रहाः । देयासुर्वः श्रियः सार्वा रुचिरा जितविग्रहाः ॥ २६ ॥
अवचूरिः 'क्रमाम्बुजं०' सुगमः। परं अघवारिणा भवता आप्तेन-प्राप्तेन-मे-मम प्रीतिरस्ति । शेषं स्पष्टम् ॥ २० ॥
'श्रीनेमे:०' पूर्वार्द्ध स्पष्टम् ॥२२॥ हे अवितः !। तस्मिन् नित्यो दिता भा-प्रभा- च केवलज्ञानरूपा। परं-प्रकृष्टं राग-स्नेहम् । आनन्द-बबन्ध । 'अदु बन्धने' ॥ २३ ॥
वर्द्धमानो यः प्रभावः तस्मात् । अतो हेतोः त्वयि प्रभौ हे. वर्द्धमान ! देवाधिदेवत्वमस्तीति योगः ॥२४॥
रजनीश्वर:-चन्द्रः तद्वदू हारिणि-मनोज्ञे । हे ईश्वर !-स्वामिन् ! मे-मम । प्रोतिरजनि । तमोराशेर्हारिणि-विनाशिनि ॥२५॥
विग्रहः-देहो रणश्च । श्रियः कीदृशीः ? रुचिराः-मनोज्ञाः॥२६॥