________________
जैनस्तोत्रसन्दोहे [श्रीचारित्ररत्ननिर्णिक्तभक्तिमन्तं मां महागमनयाञ्चित !। महोदयं सतां दत्तमहागम ! नयाश्चित ! ॥ २७ ॥
पदे नन्दन्ति ते भक्ताः श्रुतदे विततोदये । तव भक्तिविधौ चित्तं श्रुतदेवि ! ततो दये ॥ २८॥
इत्यस्तेतरदेवसुन्दरमहःश्रीणां विलासालया
राकानिर्मलसोमसुन्दरयशःशुक्लीकृताशाचयाः ।
नूताः श्रीऋषभादिवीरचरमाः सार्वाश्चतुर्विशति
स्तन्यासुर्मम मुक्तिलम्भनचणां चारित्रलक्ष्मी पराम् ॥२९॥
__ अवचूरिः महान्तो ये गमाः-सदृशपाठाः, नया:-नैगमादयस्तैः अञ्चितः। ससा-इत्तमाना दत्ता महाः-उत्सवा येन तत्सम्बोधनम् । हे भागम! हे अचित !-पूजित ! मां महोदयं त्वं नय इति योगः ॥२७॥
हे भुतदे ! ते-तव भक्ता जना विततोदये पदे नन्दन्तीति योगः । ततः-तस्मात् कारणात् अहं तव भक्तिविधौ चित्तं दयेददामि इति सम्बन्धः ॥ २८॥
इति चतुर्विशतिजिनस्तुतीनामवचूरिः ।