________________
गणिविरचिता ] चतुर्विंशतिजिनस्तुतिः
स्वगोभिर्जगतौ सर्वाभिनन्दन ! सुखाकरः । तप्तां भवार्त्तितापेनाऽभिनन्दन ! सुखाकरः ॥ ४ ॥
सुमते ! कृतनम्राङ्गिमङ्गलोद्भव ! भारती । तनुते तव विज्ञानां मङ्गलोद्भव ! भारती ॥ ५॥
देह तिजिता ताम्रपद्मप्रभमहीनतम् ।
सेवे शिवाय देव ! त्वां पद्मप्रभ ! महीनतम् ॥ ६ ॥
तस्मिन् सर्वश्रियां पापहृदये भवदागमः । वासं सुपार्श्व ! यस्याssप हृदयेऽभवदागमः ॥ ७ ॥
येन त्वरणे पूता चन्द्रप्रभ ! मही नता । सुलभा तस्य कीर्त्यास्तचन्द्रप्रभ ! महीनता ॥ ८ ॥
( ७१ )
अवचूरिः ।
हे सर्वाभिनन्दन ! - सर्वाल्हादक ! त्वं सुखाकरोति स्म । कृग्धातो ल्वादिपाठबलात् शवपि । सुखस्य भाकरः ॥ ४ ॥
मङ्गला नाम राज्ञी तस्या उद्भवो यस्य । भा व रतिश्च भारती ॥ ५ ॥
अनन्ता- सम्पूर्णा ता- -लक्ष्मी: अनतज्ञानादिरूपा यस्य तं अहीनतम् ॥ ६ ॥
पापहृत्-अय: शुभकर्म यस्य तस्मिन् पापहृदये । सर्वश्रियां आगमोऽभवदिति योगः | शेषं स्पष्टम् ॥ ७ ॥
मही- पृथ्वी नता - नमस्कृता । महीनो- राजा तस्य भावः कर्म वा महीनता - राज्यमित्यर्थः ॥ ८ ॥