________________
जनस्त
जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्रसूरिभाविजिना:
रवीन्दुमभिवन्देऽहं तथा च कुसुमालिकम् । पृथ्वीमन्तं कुलपुरोधिकं धमाभिधानकम् ।।९॥ विसोमं वरुणाभिख्याभिनन्दौ सर्वभावुकम् । सुदृष्टं मौष्टिकं भक्त्या सौपर्णिकमथाश्रये ॥ १० ॥ सोमचन्द्र क्षत्राधिपं जिनेन्द्रं चक्रमेधिनम् । तमोरिपुं स्तुवे देवं निर्मितं कृपपार्श्वकम् ॥ ११ ॥ बहुनन्दाऽघोरिकाख्यौ दृष्टस्वामिविकुञ्चिकौ । श्रये वत्सेशमित्येते जिनाः सौख्याय भाविनः ॥ १२ ॥ इत्थं तृतीयैरवतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां ददुः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
a
uto
-
-
-
-
चतुर्थैरवतस्तवः॥४॥
अतीतजिना:
कृतान्ताऽम्बरिको देवादित्यमष्टाहिकाभिधम् । चन्द्रनाथं वणिगाख्यं त्रिभानुमभिनौम्यहम् ॥ १ ॥ भजे ब्रह्मादि-वज्राङ्गौ तिरोहितमपापकम् । लोकोत्तरं लिङ्गधरं विद्योतिकं सुमेरुकम् ॥ २ ॥ सुभाषितं वत्सलाख्यं जिनेन्द्रं च तुषारकम् । भुवनस्वामिन सेवेतरां चैव सुकालकम् ॥ ३ ॥