________________
विनिर्मितानि ] त्रिंशच्चतुर्विंशतिकास्तवनानि
तृतीयैरवतस्तवः ॥ ३ ॥
अतीतजिना:
( ६५ )
सुमेरुकं जिनकृतं ऋषिकल्प - स्ववृन्दकौ ।
निर्ममस्वामिनं वन्दे कुटिलकमनारतम् ॥ १ ॥ ऋद्धिमन्तममृतेन्द्रं शाखानन्दाहयं नुमः । कल्याणक - हरिभादौ बाहुस्वामिनमादरात् ॥ २ ॥ भार्गवं च सुभद्रेशं पञ्चपादं विशेषितम् । ब्रह्मचार्य -ऽसङ्ख्यगति- चारित्रेशानुपास्महे ॥ ३॥ परिणामित - काम्बोजौ निधिनाथं च कौशिकम् । सेवे धर्मेशमित्यतेऽतीताः स्युः शर्मणे जिनाः ॥ ४ ॥
वर्त्तमानजिना:
उपाहित - जयस्वामि- श्रीरामेन्द्राभिधानकान् । पुष्पकं मण्डिकं चैव प्रभानन्दमथाश्रये || ५ || स्तुवेम दमसिंहाख्यं हस्तीन्द्रं चन्द्रपालकम् । अश्वबोधं जनकादिं विभूतिकमनारतम् ॥ ६ ॥ कुमारचन्द्रं सौवर्णं हरिप्रभमथाश्रये । प्रियमित्रं धर्मदेवं धर्मचन्द्र प्रवाहितम् ॥ ७ ॥ नन्दिकमश्वातीतं चाऽपूर्वनाथमथ स्तुवे ।
चित्रकं चेत्यमी वर्तमानाः सिद्धचै जिनाधिपाः ॥ ८ ॥
A