________________
( ६४ ) जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्रसूरि
उदयानन्द-शिवाख्यौ वरिवस्यामि धार्मिकम् ।
क्षेत्रस्वामि-हरिश्चन्द्रावित्यतीता जिना मुदे ।। ४ ।। वर्तमानजिना:
अपश्चिमं पुष्पदन्तमहन्तं सुचरित्रकम् ।। सिद्धानन्दं नन्दकं च पद्मरूपं तथा स्तुवे ॥ ५ ॥ .........."भं च रुक्मीन्द्रं चित्तपालकम् । पेढाल-सिद्धस्वराख्या-ऽमृतेन्दु-स्वामिमामकान् ॥ ६ ॥ भोगलिङ्गं च सर्वार्थ मेघानन्दं तथा श्रये । नन्दिकेशं हरमधिष्ठायकं च स्वशान्तिकम् ॥ ७ ॥ नन्दिस्वामिनमानौमि कुण्डपार्थ विरोचनम् ।
इत्यमी वर्तमानाः स्युः सर्वज्ञाः सर्वसिद्धिदाः ।। ८ ।। भाविजिना:
वीराय स्तौमि विजयप्रभं सत्यप्रभं तथा । महामृगेन्द्रं चिन्ताग्रमणिसझमशोचितम् ॥ ९ ॥ श्रीधर्मेन्द्रमहं वन्दे तथा चैवोपवासितम् । पद्मचन्द्रं बाधकेन्द्रं चिन्ताहिकोत्तराहिको ॥ १० ॥ अप्रासिकं देवजलं तारकं नौम्यमोधकम् । नागेन्द्रं नीलोत्पलं च प्रकम्पं च पुरोहितम् ॥ ११ ॥ उन्नतेन्द्रं पार्श्वसझं निवर्चसमथाश्रये । वियोषितं चति भाविजिनाः सन्तु शिवाय मे ॥ १२ ॥ इति द्वितीयैरवतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां ददुः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥