________________
(६२)
जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्रसूरिप्रथमैरवतस्तवः ॥ ६ ॥
अतीतजिना:
पञ्चरूपं जिनहरं तथा सम्पुटिकं स्तुवे । उज्जयन्तं तथाऽधिष्ठायिकाख्यमभिनन्दनम् ॥ १ ॥ रत्नेशं रामेश्वरानुष्ठिकविन्यासकाह्वयान् । अरोषं सुविधानं च प्रदत्तं नौमि निश्चितम् ॥ २ ॥ कुमारस्वामिनं सर्वशैलाख्यं च प्रभञ्जनम् । सौभाग्यं दिनकराह्नं संस्मरामि व्रताभिधम् ॥ ३ ॥ स्तौमि सिद्धिकरं शारीरिक कल्पद्रुमाभिधम् ।
तीर्थादिं च मालेशं चेत्यतीताः पान्तु वो जिनाः ॥ ४ ॥ वर्तमानजिना:
बालचन्द्रं सुचन्द्रासिसेनाख्यौ नन्दिषेणकम् । ऋषिदत्तं व्रतधरं सोमचन्द्रं स्मराम्यहम् ।। ५ ।। दीर्घाननं शतायुष्क सेवे शिवशताह्वयम् । श्रेयांस स्वयंजलं च सिंहसेनोपशान्तकौ ॥ ६ ॥ गुप्तिसेनं सदावीर्य पार्श्व-स्वाम्यभिधानको । मरुदेवं श्रीधराह झ्यामकोष्ठं समाश्रये ॥ ७ ॥ अग्निसेनाऽसिदत्तौ च वीरसेनं श्रयेतराम् । इत्येवं वर्तमाना वो हरन्तु दुरितं जिनाः ॥ ८ ॥