________________
जैनस्तोत्रसन्दोहे . [श्रीदेवेन्द्रसूरिसूत्रं यतीनतिपटु स्फुटयुक्तियुक्त
युक्तिप्रमाणनयभङ्गगमैगभीरम् । ये पाठयन्ति वरसूरिपदस्य योग्या
___ स्ते वाचकाश्चतुरचारुगिरो जयन्ति ॥४॥ सिद्धाङ्गनासुखसमागमबद्धवाञ्छाः
संसारसागरसमुत्तरणैकचित्ताः । ज्ञानादिभूषणविभूषितदेहभागा
रागादिघातरतयो यतयो जयन्ति ॥५॥
[२१] श्रीदेवेन्द्रसूरिविनिर्मितानि त्रिंशचतुर्विंशतिकास्तवनानि ।
प्रथमभरतस्तवः ॥१॥ अतीतजिना:---
केवलज्ञानिनं निर्वाणिनं सागरमेव च । महायशोऽमिधं वन्दे भक्त्या विमलनामकम् ॥ १ ॥ सर्वानुभूति प्रणुमः श्रीधरं दत्तसंज्ञकम् । दामोदरं सुतेजस्कं स्वामिनं मुनिसुव्रतम् ॥ २ ॥ सुमतिं शिवगत्याख्यमस्ताघं च नमीश्वरम् । अनिलं यशोधराहं कृतार्घ च नमाम्यहम् ॥ ३॥