________________
( ५२ )
जनस्तोत्रसन्दोहे
अट्टेव य असयं अट्ठसहस्सं च अटू कोडीओ । रक्खंतु मे सरीरं देवासुरपणमिया सिद्धा ॥ २५ ॥ ॐ नमो अरहंताणं तिलोयपुज्जो य संधुओ भयवं । अमरनररायमहिओ अणाइनिहणो सिवं दिसउ ॥ २६ ॥ निट्टवियअ कम्मो सुइभूय - निरंजण सिवो सिद्धो । अमरनररायमहिओ अणाइनिहणो सिवं दिसउ ॥ २७ ॥ सञ्वे पओस-मच्छर- आहियहियया पणासमुवयंति । दुगुणियकयधणुस सोउं पि महाधणुं सहसा || २८ ॥ इय तिहुयणप्पमाणं सोलसपत्तं जलतदित्तसरं । अट्ठारं अवलयं पंचनमुक्कारचकमिणं ॥ २९ ॥ सयलुज्जोइयभुवणं विद्यानियसेसस संघायं । नासियमिच्छत्ततमं वियलियमोहं इयतमोहं ॥ ३० ॥ एय सया मज्झत्यो सम्मदिट्टी विसुद्धचारित्तो । नाणी पवयणभत्तो गुरुजणसुस्सूसणापरमो ॥ ३१ ॥ जो पंचनमुक्कारं परमो पुरिसो पराइ भत्तीए । परियत्तेइ पइदिणं पयओ सुद्धप्पओ अप्पा || ३२ ॥ अहेव य असयं अइसहस्सं च उभयकालंपि । अट्ठेव य कोडीओ सो तइयभवे लहइ सिद्धिं ॥ ३३ ॥ एसो परमो मंतो परमरहस्तं परंपरं तत्तं । नाणं परमं नेयं सुद्धं झाणं परं झेयं ॥ ३४ ॥
[ पूर्वाचार्य
एवं कवयमभेयं खाइयमत्थं पराभवणरक्खा । जोइ सुनं बिंदु नाओ तारालवो बिमत्ता ॥ ३५ ॥