________________
( ४८ )
जैनस्तोत्र सन्दोहे
मग्ना नाथ ! भवार्णवे वयमितस्तत् तारयास्मान् शुभैदृष्टोऽस्माभिरसि त्वमीश ! वितरास्मभ्यं मनोवाञ्छितम् । अस्मन्नाशय पातकं मुनिपते ! ऽस्माकं त्वमेवोरीताstory ज्ञानमुदीरय त्वदपरः को न स्मृतेर्गोचरः १ || ७ ||
[ श्रीसोमप्रभा
अवचूरिः
लक्षणौ ? स्थितौ । कुत्र ? यत्र । आवाभ्यां स्मरस्य सखिता अभवत् । अभवत् इति क्रियापदम् । का कर्त्री ? संखिता । कस्य ? स्मरस्य । काभ्याम् ? आवाभ्याम् | अस्मदस्तृतीयाद्विवचने भ्यामि आवादेशे दस्याssवे सिद्धम् । - पुनः | आवाभ्यां कामान्तकः क्रुद्धोऽस्ति । अस्तोति क्रियापदम् । कः कर्त्ता ? कामान्तकः किंलक्षणः ? क्रुद्धः । काभ्याम् ? आवाभ्याम् । कामस्य अन्तकः कामान्तकः । च-पुनः | आवाश्यां । अद्य पुण्यं परिच्युतम् । परि च्युतामति क्रियापदम् । किं कर्तृ ? पुण्यम् । काभ्याम् ? आवा- चतुर्थीभ्याम् । कदा ? अद्य । तृतीया - पञ्चमी द्विवचने समानं रूपम् । सर्वत्राssवाभ्याम् इति ज्ञयम् । त इति खेदे | आवयोः बलं क्षीणम् 1 क्षीणम् इति क्रियापदम् आवयोः न धीरस्ति । अस्तीति क्रियापदम् । का कत्रो ? धोः । कथम् ? न । हे विभो ! इति सञ्चिन्त्य इमौ रागद्वेषौ त्वत्तः अरम् अत्यथम | प्रणेशतुः - नष्टौ । प्रणेशतुः इति क्रियापदम् । कौ कर्तारौ ? रागद्वेषौ । किंलक्षणौ ? इमौ । सिद्धिः पूर्ववत् । कथम् ? अरम् । किं कृत्वा ? सञ्चिन्त्य । कथम् ? इति ।
1
―
I
'मग्ना नाथ०' हे नाथ! वयं भवार्णवे मग्नाः । मग्ना इति क्रियापदम् । क कर्तारः ? वयम् कस्मिन् ? भवार्णवे । भव एव अर्णवः भवार्णवः ' अमा त्वामा' ( सिद्ध० २-१-२४ ) इति त्वादेशः पदात् परः । अत्रापि 'अमा त्वा मा' ( सि० २ - १ - २४ ) इति माऽऽदेशः ।
mal Wala