________________
विनिर्मितम् ]
नमस्कारस्तवनम्
एवं पावितमां स्तुवेऽनवरतं त्वाऽहं नतत्वं प्रभो ! रक्ताsहं त्वमपीश ! पाहि भवतो मा संस्तुत ! त्वां जवात् । भद्रं ते स्मृतमह्यमुद्धृतभव ! त्रैलोक्यनीलोत्पल !
श्री सोमप्रभसूरि संस्तुतगुण ! श्रेयः श्रियं देहि मे ॥ ८ ॥
[१९] नमस्कारस्तवनम् ।
अरिहंताण नमो पूअं अरहंताणं रहस्सरहियाणं पओ पर मिट्टीणं अरुहंताणं धुअरयाणं ॥ १ ॥ नि अटुकम्मिंधणाण वरनाणदंसणधराणं ।
( ४९ )
' इति
6
ईश !
मुनिपते !
मुत्ताण नमो सिद्धाणं परमं परमिहिभूयाणं ॥२॥ तस्मिन् भवार्णवे | तत् - तस्मात् कारणात् । इतः भवार्णवात् त्वं अस्मान् तारय । तारय इति क्रियापदम् । कः कर्ता ? त्वम् । कान् कर्मतापन्नान् ? अस्मान् । पूर्व युष्मान् अव अस्मान सिद्धम् । कथम् ? तत् । कुतः ? इतः भवार्णवात् । हे शुभः त्वं दृष्टोऽसि । अस्मभ्यं त्वं मनोवाञ्छितं वितर । हे अस्मत् पातकं त्वं नाशय । हे सुनिपते ! अस्माकं त्वमेव ईशिता वर्त्तसे । अस्मासु ज्ञानमुदीरय । उदीरय इति क्रियापदम् । कः कर्ता ? खम् । किं कर्मतापन्नम् ? ज्ञानम् । केषु ? अस्मासु । नः अस्माकम् स्वत् अपरः स्मृतेगचरः कोऽस्ति ? अपि तु न कोऽपि । किंलक्षणः ? अपरः । कस्मात् ? त्वत् । पुनः किंलक्षणः ? गोचरः । कस्याः ? स्मृतेः । केषाम् ? नः अस्माकम् । सर्वत्र पूर्वं युष्मच्छब्दरूपवत् सर्वविभक्तिः बहुवचनेषु अस्मदो रूपं ज्ञेयम् । गोचरभयाच साधनिका कृता इति ॥७॥