________________
मुनिप्रणीता] जिनस्तुतिपश्चाशिका
दोषैरष्टादशभिर्नाथ ! मनस्ते मलीमलं न जने। समतोनितरां क्षालितकर्ममलत्वात् कदाचिदपि ॥ २६ ॥ इह ते विशंदाचाराचरणपरस्य प्रभो ! मनो न मनाक् । संवेगसावधानं कदापि पञ्चप्रमादेषु ॥ २७ ॥ हरिहरमुख्या देवा जिन ! विख्याता जगत्त्रये सन्तु त्वय्येव परं प्रकटं दृश्यतया वीतरागत्वम् ॥ २८ ॥ परिनम्रनृपे देदीप्यमानचरणे सुभक्तिरिह भवति । येन जिनेश्वर ! सत्या दुःप्रापा मुक्तिरपि तेन ॥ २९ ॥ प्रकटितसुख ! कलिकाले लयालयं शमरसं जने योऽत्र । स तव प्रसादविशदः परमां पुष्टिं जगामैवम् ॥ ३० ॥ ये परमायुरमायं तव शासनयानपात्रमतिनिविडम् । ते तैरतारतरं भवजलधि लीलया लोके ॥ ३१ ॥ ये र्दुर्गतिभयभीता नैव विकारेषु मानसं स्वीयम् । लब्ध्वा ते जिन ! वचनं ते धन्याः शिवपुरं प्राप्ताः ॥ ३२ ॥ या भवमतयो धुर्या मोहबले मुख्यतां क्षमाधीश ! । तास्तत्त्वज्ञेस्तरसा तवाज्ञया वर्जिताः संततम् ॥३३॥ कामाग्नि जलद ! दुर्बलदुःखक्षेप्येषु ये कषायेषु । चित्तप्रसरं न जनास्ते वसुधायां तवादेश्याः ॥३४॥
, न अकृत । २ मविशत्-प्रविष्टम् ।३ आ-समन्तात् दृश्यते। ४ भवति। ५ जगाम । ६ अयुः-जग्मुः • तेका-तीर्णवन्तः। . भदुः-दत्तवन्तः। ९ अधुः। १० ददुः-दत्तवन्तः ।