________________
मुनिप्रणीता] जिनस्तुतिपञ्चाशिका ( ३७ ) wwwwmmmmmmmmmmwwwwwwwwwwwwwwwwwwwwwwwww.immmmmmmmmm भाषितशुचिसत्यागेम उदितोदितधाम ! सद्गुणग्राम !। कृत्वा कर्मनिरासं दूरीकृतदुःखभववासम् ॥ ८ ॥ निर्जितमनोज ! हारोज्ञ्चलगुणमण्डल ! विशालतमभाल !। कृपया भावारिभयं भविनां भूमौ भवानेव ॥ ९ ॥ अष्टविधकर्मरोगापनोदविशदागदः सदा विमदः । त्वमविपदं जन्तूनां हितेच्छया शुद्धीसद्धान्तम् ॥ १०॥ शशिशोभमानसाधित यशोऽतिघवलीकृतावनीवलयः । निःशेषजन्तुकरुणां निष्कारणवत्सलोऽत्र भवान् ॥ ११ ॥ कनकविराजितंमोचे सुरनरतिर्यगविजातसङ्कोचे । भवतेश ! समवसरणे द्वेधा धर्मो धराभरणे ! ॥ १२ ॥ न कदा करुणाम्बुनिधे रजनीश ! परोपकारिता भवतः । विद्रुतेह यथा तपनात् प्रकाशिता विश्वविश्वहिता ॥ १३ ॥ उज्झितसंसृतदोषे पापिन्यपि जनितपुण्यमतिपोषे । मैत्र्याऽपरत्र रोषे निरीक्षिते भवति कृततोषे ॥ १४ ॥ ननु निर्ममे त्वदीये हृदये जिन ! वेमि मुदितया वासः । मित्रामित्रेषु यतस्त्वमेकरूपः सदा विदितः ॥ १५ ॥ शिवपदसाधनविहितादरस्य भवतस्तपः समाचरतः । हृदये सत्क्षान्तिमये स्थानं न कदापि रोषेण ॥ १६ ॥
१ अगमः। २ जहार उज्ज्वल०। ३ अगदः-अचीकथ: ५ अधित-अदधात् । ५ ऊचे-अवादि । ६ करुणाम्बुधेः हे ईश! अजनि। ७ स्यादौ सप्तमी त्यादौ वर्तमाना। ८ निर्ममे-ममत्वरहिते, क्रियापदपक्षे निर्ममे-निर्मितवान् । ९ अये इति क्रियापदम् ।