________________
मूरिसन्हब्धः] श्रीजिनस्तवः
[१०] श्रीभावदेवमूरिसन्हब्धः
केवलाक्षरमयः
श्रीजिनस्तवः । अनवरतममरनरवरशतनतपदकमलयमल ! मलदलन ! । अनपशदचरणचयमय ! ततरभरधरणधवल ! जय ॥१॥ जय सरसवचनवशजन ! समघन ! सदवयवसरलकरचरण ! । जलजदलनयन ! गतमल ! शशधरवरवदन ! गजगमन ! ॥२॥ जय सदय ! सनय ! भवदवकवलन [शमन] नवजलदसमयसम!। अचलबल ! सकलभयहर ! शमदमलयभवन ! जगदवन ! ॥३॥ अदमतमकरणगजगणखरतरखरनखरनखरभवधरण ! । अवतमसमसममघमयमपहर मम समयतपनपद ! ||४|| हतसततभवजगमचर मत कर लसदभय दहन कमनग !। अपनय मम भवरसमरमशरणजनशरण ! गतमरण ! ॥५॥ असदयवशभवदवकरगतरसदलपटलहरणखरपवन ! । मम वचनमनसमहमहरवतर कनकनगवदतरल ! ॥६॥ जनमथनमदनधनमदफणधरगरलदरदमनपतगवर ! । हतशकलमव मम जननजलगतलवणकणवदमलय ॥७॥ नमदमलनयनकजवनदशशतकरबहलगहनभवदहन ! । अकरणगमपरबलरणजयभट ! जय परमपदसदन ! ॥८॥
इति भक्तिरचितकेवल
विमलाक्षरमालया जिनाधीश ! शुभ ‘भावदेव ' सूरि
स्तुत ! केवलमक्षरं देहि ।। ४ ।।