________________
(२२)
जैनस्तोत्रसन्दोहे [श्रीनरचन्द्रmmmmmmmwwwwwwwwwwwwwwwww सममसममहोभिस्त्वद्गुणैः सिद्धिवध्वा
सनरस 'नरचन्द्रः' क्वास्ति वाचां विलासः । दिशमदिशमरुद्धश्रद्धया किञ्चिदेना
मल ममलमतिभ्यस्तयित्वा तथापि ॥ ११ ॥
[६]
सर्वजिनस्तवः।
कला भवन्तं सकला भवन्तं कला भवन्तं सुतपः कृपाद्याः । कला भवन्तं हितवृद्धयेवि कला भवन्तं जिन ! जेतुमीडे ॥१॥ नागारमायासमयं विमुच्या- नागा स्माया मय नाम पद्रौ () । नागारमाया पवने मुने! त्वां नागारमायाति कृती शरण्यम् ॥२॥ मन्दारमालासुरभीद्धदेहे मन्दारमालाभदृशो न भावाः ।
.............. मन्दारमालानभुजो भजंस्त्वाम् ॥३॥ समा नपापा भविनोऽश्महेम समान पापाय विपक्षलोपिन् ! । समान पापा चरणान् विवेका समान पापा सुमतः पुनों ॥४॥ भावारमानन्त्यमितं हरन्तं भावारमानन्दकर धरन्तम् । भावा रमानङ्गमयाः शुभा नुः भावारमानन्दुरधीश ! न त्वाम् ॥५॥ पद्मा नवा तामसभेत्र्यभिव्या- पद्मानवा तापकरं धरन्तम् । पमा नवाताम्रपदौ च दीता पद्मानवाता व्यथपथ्यधस्ते ॥६॥ शमो दया तामस शान्तसर्वा शमोदया तार मनङ्गनाशे । शमो दया दारपरं समेते शमोदया तापदसम्पदा माम् ॥७॥
१ अवचुर्याधमावात् सन्दिग्धः पदच्छेद : ।