________________
सर्वजिनसाधारणस्तवः
सरसि सरसिजौघः सारसौरभ्यगेहं मलिनमलिनमुच्चैर्वञ्चयेत् किं कदाचित् ? ॥५॥
यमनियमनिकेते किं त्वयि स्फूर्जमाने
सूरिप्रणीतम् ]
मनसि मनसिजस्य स्फूर्त्तिरुत्कीर्तनीया । पतति पतति सर्पद्दर्पसर्पान्तकाले
विषमविषमहिम्नां कः प्रकाशो जिनेश ! ॥ ६॥
हरसि हरसिताभिः सूत्रितज्ञानलक्ष्म्या
नयन ! नयनभाभिस्त्रातरज्ञानपङ्कम् ।
( २१ )
तमसि तमसितिम्ना लोकमाक्रान्तमिन्दुः
करनिकरनिपातैः किं न शुभ्रीकरोति ? || ७ | -नवरनवरवा सौकस्य दोषान्धकारे
दनवदनवलक्षा देशनोर्वी मुदे स्यात् । विधुतविधुतनुत्वा शारदी पौर्णमासी
वनपवनपरीता मोदयत्येव देव ! ॥ ८ ॥ नयविनय विवेका (या) स्त्वद्वचः पावितानां
न मदनमदमोहम्ल निमायान्ति नेतः ! | तिरयति रयमुच्चैर्लोचना लोकलक्ष्म्या
रविकरविकलानामन्धकारप्रचारः ।। ९ ।। भवति भवतितीर्षुर्नाथ ! नाभव्यजन्तु -
तततततवाचाऽप्यत्र कस्तेऽपराधः ? | धुरि मधुरिमभाजां नूत्नचूताङ्कुरास्ते
कमपि कमपि वाणीसौरभं लम्भयन्ति ॥ १० ॥