________________
( १८ )
जैनस्तोत्रसन्दोहे
[ श्रीहरिभद्र
जाने निरञ्जनमहं तव तत् स्वरूप
माडम्बरं परमसौ रचना स्तवाय । भूमेः स्वभारभरभङ्गरतां विचिन्त्य
नाकुञ्चितकैचरणं किमु लावकोऽपि ? ॥ १० ॥ निर्वाणामृतमग्न ! भन्नमदन ! व्यालग्नबोधावधे !
चिन्तामात्रफलोपलेन समतां ब्रूतेऽत्र धन्यो जनः ।। केनाऽप्यत्र समं न नाथ ! यदियं मुग्धा मतिर्मन्यते
तन्मे वीतकषाय ! सारनिकष ! क्षन्तव्यमेतत् त्वया ॥११॥ मया मार्गे मार्गे निभृतनिभृतं सम्भृतदृशा
शरण्यो नैवान्यस्त्वमिव जिन ! दृष्टः कचिदपि । तदन्येषां मार्ग सकलमपि हित्वा हतधियां
तवाछौ संलग्नो जिगमिषुरहं निर्वृतिपुरीम् ॥ १२ ॥ हे लोचने ! पश्यतमस्तनिद्रे !
आश्चर्यभूतां महिमां जिनस्य । न ज्ञायते ध्वंसिनि जीवलोके
किं जीवतामेष्यति वा न वेति ? ॥ १३ ॥ अर्हन् ! जिनेन्द्र ! जितमन्मथ ! तीर्थनाथ !
विध्वस्तदोष ! विषयान्तक ! वीतराग ! । स्वामिन् ! समुद्धृतभवोदधिमग्न विश्व !
विश्वज्ञ ! निर्वृतिरमारमणीय ! जीयाः ॥ १४ ॥ कामं कामकरालितं स्फुरदुरुक्रोधाग्निकीलेन्धनं ..
मायाकल्पवितुधमानमनसं मानाहिनाऽभ्याहतम् ।
तसाच
.
17