________________
-
-
( १४ )
जैनस्तोत्रसन्दोहे [श्रीसोमप्रमपूर्वार्जितसुकृतकृतं भाविशुभनियन्धनं हरति चैनः । इअ कालयत्तयसुहयं जियाण तुह दसणं दुलहं ॥ ६ ॥ स्वामिन् ! स्वदर्शनं कुरु तथा यथा स्यात् पुनर्न तदभावः । जच्चंधवेयणाओ चक्खुक्खयवेयणा दुसहा ॥ ७ ॥ नामापि नाथ ! यस्ते वरमन्त्रसधर्मकीर्त्तयति तस्य । मिच्छादसणदोसो लहु नासइ किं परं भणिमो ? ॥ ८ ॥ य इति जिन ! त्वामन्यूनदर्शनाऽन्यूनदर्शनं नौति । सुविशुद्धदर्शनः स श्रयति सत्वरं सर्वदर्शित्वम् ॥ ९ ॥
[३] श्रीसोममममूरिमणीतं श्रीसाधारणस्तोत्रम् ।
-
श्रीवीतराग ! विगतस्मर ! कोपमानं
ये त्वां समग्रजगतां जनकोपमानम् । सूर्योदये नयनगोचरमानयन्ति
ते दुर्गतिं स्फुरदघोपरमा न यन्ति ॥ १ ॥ पश्यन्ति शीतरुचिमण्डलसोदरं ये
वक्त्रं प्रगे तव जिनेन्द्र ! विनिद्रनेत्राः । तेषामशेषभुवनाधिपतित्वभाजां
लोकाः क्रमाब्जमवलोकितुमुत्सहन्ते ॥ २ ॥ यः प्रातरेव नमतां भवदलियुग्मं
सजायते क्षितिरजस्तिलको ललाटे ।