________________
बिरचितः]
श्रीनिनस्तवः
(१३)
www
wwwww
सर्वेषां प्राणिनामाशु सर्वाभिष्टफलप्रदम् ॥ १७ ॥ जगज्जाड्यप्रशमनं सर्वविधाप्रवर्तकम् । राज्यदं राज्यभ्रष्टानां रोगिणां सर्वरोगहृत् ॥ १८ ॥ वन्ध्यानां सुतदं चाशु क्षीणानां जीवितप्रदम् । भूतग्रहविषध्वंसि श्रवणात् पठनाजपात् ॥ १९ ॥ इति श्रीमहनामसहस्त्रसमुच्चये दशमशतप्रकाशः ॥१०॥ इति श्रीहेमचन्द्राचार्यविरचितः श्रीअर्हनामसहस्त्रसमुक्षयः॥
[२] तपाश्रीधर्मघोषमूरिविरचितः
श्रीजिनस्तवन ।
-
( संस्कृतप्राकृतभाषाभिन्नपूर्वोत्तराईः।) विश्वत्रयैकदर्शन ! सहस्रदर्शननतक्रम ! जिनेन्द्र !। सवणंतपत्तदंसण ! अणंतदसण ! चिरं जयसु ॥१॥ पूर्वाकृतसुकृतानां पूर्वाशीलितविशुदशीलानाम् । भविहिततवाण पुचि न होइ तुह दंसणं देव ! ॥२॥ भवशतकृतमपि पापं त्वदर्शनतो विलीयते नाथ !। पिंडीभूयं पि घयं दुअं जहा जलिरजलणाओ ॥३॥ समयोऽयमेव शस्यः सलक्षणोऽसौ तदहरप्यनघम् । पक्खो वि सो सपक्खो जगबंभव ! दीससे जत्थ ॥ ४ ॥ द्रष्टुरदृष्टे वाञ्छा दृष्टे त्वयि नाथ ! विरहजं दुःखम् । इभ जइ दुहावि न सुहं तहावि तुह दंसणं होउ ॥ ५॥