________________
( १२ )
जैनस्तोत्रसन्दोहे [ श्रीहेमचन्द्राचार्य
पुण्यराशिः श्रियोराशिस्तेजोराशिरसंशयी । ज्ञानोदधिरनन्तौजा ज्योतिर्मूर्तिरनन्तधीः ॥ ७ ॥ विज्ञानोऽप्रतिमो भिक्षुर्मुमुक्षुर्मुनिपुङ्गवः । अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः ॥ ८ ॥ कर्मण्यः कर्मठोऽकुण्ठो रुद्रो भद्रोऽभयङ्करः । लोकोत्तरो लोकपतिर्लोकेशो लोकवत्सलः ॥ ९ ॥ त्रिलोकीशस्त्रिकालज्ञस्त्रिनेत्रस्त्रिपुरान्तकः ।
त्र्यम्बकः केवलालोकः केवली केवलेक्षणः ॥ १० ॥ समन्तभद्रः शान्तादिर्धर्माचार्यो दयानिधिः | सूक्ष्मदर्शी सुमार्गज्ञः कृपालुर्मार्गदर्शकः ॥ ११ ॥ प्रातिहायज्ज्वलस्फीतातिशयो विमलाशयः ।
सिद्धानन्तचतुष्क श्रीजीयाच्छ्रीजिनपुङ्गवः ॥ १२ ॥
उपसंहारः
एतदष्टोत्तरं नामसहस्रं श्रीमदर्हतः ।
भव्याः पठन्तु सानन्दं महानन्दौककारणम् ॥ १३ ॥ इत्येतज्जिन देवस्य जिननामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्द्धनम् ॥ १४ ॥ अक्षयं त्रिषु लोकेषु सर्वस्वर्गैकसाधनम् । स्वर्गलोकैकसोपानं सर्वदुः खैकनाशनम् ॥ १५ ॥ समस्तदु:खहं सद्यः परं निर्वाणदायकम् । कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥ १६ ॥ शान्तिदं पावनं नृणां महापातकनाशनम् ।