________________
विरचितः]
अहनामसहस्रसमुच्चयः
महाजिनो महाबुद्धो महाब्रह्मा महाशिवः । महाविष्णुमहाजिष्णुर्महानाथो महेश्वरः ॥ १ ॥ महादेवो महास्वामी महाराजो महाप्रभुः । महाचन्द्रो महादित्यो महाशूरो महागुरुः ॥२॥ महातपा महातेजा महोदर्को महोमयः । महायशो महाधाम महासत्त्वो महाबलः ॥ ३ ॥ महाधैर्यो महावीर्यो महाकान्तिमहाद्युतिः । महाशक्तिर्महाज्योतिर्महाभूतिर्महाधृतिः ॥ ४ ॥ महामतिर्महानीतिर्महाक्षान्तिर्महाकृतिः । महाकीर्तिमहास्फूतिर्महाप्रज्ञो महोदयः ॥ ५ ॥ महाभागो महाभोगो महारूपो महावपुः । महादानो महाज्ञानो महाशास्ता महामहाः ॥ ६ ॥ महामुनिर्महामौनी महाध्यानो महादमः ॥ महाक्षमो महाशीलो महायोगो महालयः ॥७॥ महाव्रतो महायज्ञो महाश्रेष्ठो महाकविः । महामन्त्रो महातन्त्रो महोपायो महानयः ॥ ८॥ महाकारुणिको मन्ता महानादो महायतिः । महामोदो महाघोषो महेज्यो महसां पतिः ॥९॥ महावीरो महाधीरो महाधुर्यों महेष्टवाक् । महात्मा महसां धाम महर्षिर्महितोदयः ॥ १० ॥ महामुक्तिर्महागुप्तिमहासत्यो महार्जवः । महाबुद्धिर्महासिद्धिर्महाशौचो महावशी ॥ ११ ॥