________________
(१०४) जैनस्तोत्रसन्दोहे।
प्रेसकोपीप्रेषकः श्रीजयंतविजयमुनिशिष्यः श्रीविशालविजयो . मुनिः । अनेकान्ती मुनिः श्रीहिमांशुविजयश्च । ४ झवेरी अम्बालाल नानाभाई (वडोदरा) भाण्डागारगत
द्वात्रिंशिकादिप्रतिप्रेषकः गान्धीत्युपाह्वः पण्डितावतंसो भगवानदासात्मजो लालचंद्रः । ५ मुनिश्रीजयविजयपुस्तकसंहस्थप्रतिप्रदाता श्रेष्ठिनेमचंद्रतनुजन्मा
श्रेष्ठी फकीरचंद्रः ( डभोई ) ६ श्रीजैनानंदपुस्तकालय ( सुरत ) स्य ( त्रस्टीओ ) ७ प्रवर्तकश्रीकांतिविजयमुनिपुङ्गवानां प्रशिष्याः श्रीपुण्यविजय
मुनिवराः । ८ श्रीभक्तिविजयशिष्यवर्याः श्रीजशविजयाः । ९ श्रीआणन्दजी कल्याणजीनी पेढो लींबडी-काठियावाड. १० लुहारनी पोळ उपाश्रयान्तर्गताभाण्डागारकार्यवाहको शाह भोगीलाल भूधरभाई ( अमदावाद) ।
संशोधनादिकर्मणि सहायिनः१ आगमोद्धारकारिणः श्रीसागरानंदसरयः । २ साहित्यसेवारसिकान्तकरणाः श्रीकल्याणविजयमुनिप्रवराः । ३ प्रो. अभयङ्करः ।
एतेषां सर्वेषां मन्येऽन्तःकरणतः सहर्षमुपकारं महान्तम् । प्रयच्छामि च प्रमोदभरमेदुरः कोटिशस्तेभ्यः साधुवादान् ।