________________
प्रस्तावना।
समसादितासौ शिष्यनामावलिर्वाचकवर्यविरचितयोग ( अष्ट) दृष्टिस्वाध्याय ( सज्झाय ) नामकसस्तबकपुस्तकान्ते । तथाहि मूलगाथान्ते--
" इति योगदृष्टिस्वाध्यायः सम्पूर्णः संवत् १७९७ वर्षे आषाढ वदि ११ दिने रात्रौ प्रथमे यामे लि० गणि देवविजय-श्रीधनौघबंदिरे श्रीनवखण्डपार्श्वप्रासादात् इति । श्रेषः श्रेणयः ।। ___ स्तबकान्ते तु---" लिखितं सकलतार्किकचक्रचूडामणि-महोपाध्याय श्री १९ श्रीयशोविजयगणि-तशिष्य सकलपण्डितोत्तमपण्डित श्रीगुणविजयगणि तशिष्य पं. श्री ५ केशरविजयगणितशिष्य पं. श्री ५ विनीतविजयगणिशिष्यदेवविजयलिपीकृतं श्रीघनौघबन्दिरे श्रीनवखण्डपार्श्वपासादात् । श्रीरस्तु ॥" ___यथासाधनं व्यावर्णितानि सक्षेपेण चरितान्यमूनि महात्मनाममीषां विधूनयन्तु निबिडतरमनेकभवनिबद्धं तमःसमूहम् ; नयन्तु मानसं विशुद्धतरादर्शानुकारिणी विशुद्धिम् , रचयन्तु भव्यजनमनोऽभिलषणीयमपवर्गमार्गमपविघ्नं मे ।
विभागेऽत्र प्रथमे प्रतिप्रदानादिना सहाय्यकारिणः१ पूज्यपादप्रवर्तकश्रीकांतिविजयमुनिप्रवराः । २ प्रातःस्मरणीया दक्षिणविहारिणः सद्गुरवः श्रीमदमरविजय
मुनीश्वराः। ३ श्रीविजयधर्मलक्ष्मीज्ञानमन्दिरव्यवस्थायां क्रियमाणायां उप
लब्ध न्या. न्या. महोपाध्यायश्रीयशोविजयप्रणीतस्तोत्रत्रयस्य