________________
प्रस्तावना।
( ९३ ) श्रीमतो विद्याध्ययनार्थ काशी (वाराणसी गमनोल्लेखः । तत्र च विलोक्याप्रतिमप्रतिभाप्राग्भारमस्य प्रमुदितचेतस्का विबुधावतंसास्तत्रत्या विभूषयाञ्चक्रुः श्रीमन्तं 'न्यायविशारद' पदेन पूर्व, ग्रन्थ-- शतीविरचनानन्तरं च न्यायाचार्यपदेन । यदाह स्वयमेव'पूर्व न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुद्धैन्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् ।
-तर्कभाषाप्रशस्तौ। सं. १७४४ प्रतिक्रमणगर्भहेतुः । सं. १७४५ श्रीयशोविजयोपाध्यायस्य स्वर्गवासः ।
शान्तसुधारसभावना विनयवि. सं. लोकप्रकाशः विनयवि०
अत: श्रीविनयविजयेन समं काशीगमनं प्रतिभात्यघटमेव, किन्त्वेनमध्यापयितुं काश्यामवसन् सद् गुरव एवास्य श्रीनयविजयविज्ञाः । यदुक्तं श्रीमतैव द्वात्रिंशद् द्वात्रिंशिकायाम्प्रकाशार्थ पृथ्व्यास्तरणिरुदयादेरिह यथा
यथा वा पाथोभृत् सकलजगदथै जलनिधेः । तथा वाराणस्यां सविधमभजन् ये मम कृते
सतीर्थ्यास्ते तेषां नयविजयविज्ञा विजयिनः ॥ १ अत्र किंवदन्ती त्वेवम् -
समीयाय कश्चिदितरदेशीयः पण्डितप्रकाण्डो विजेतुं वाराणसीयान् विदुषः, पराजितेषु सर्वेषु समासाद्य स्वकीयविद्यागुरुवरादेशं विशदं स्याद्वादपद्धत्या निरलोठयत् तं श्रीमान् , वने च जयपताकां ततः प्रमोदभरमेदुरा व्यवाणयन् विपश्चितोऽस्मै बिरुदमेतत् ।