________________
( ९२ )
जैनस्तोत्रसन्दोहे |
ऐन्द्रस्तुति — महावीरस्तुति - समाचारीप्रकरण - द्वात्रिंशद्वात्रिंशिका - तर्क भाषा - जम्बूस्वामिरास - ३५० गाथा स्तवनाद्यन्तर्गतैस्तत्रभवत एव पद्यैः श्रीमानविजयविरचितधर्मसंग्रहप्रशस्तिपद्यैश्च समासाद्यते
सं. १६८९ श्रीभावविजयकृता उत्तराध्ययनवृत्तिः समशोधि
सं. १६९० स्वगुरुश्रीकीर्तिविजयकृतो विचाररत्नाकरोऽलेखि सं. १६९४ विज्ञतिपत्रम्
सं. १६९६ कल्पसूत्रे सुबोधिका वृत्तिर्विरचिता
सं. १७१० (?) इन्दुदूतकाव्यम्
सं. १७२९ पुण्यप्रकाशस्तवनम् ( रांदेरपुरे) सं. १७३१ जिनसहस्रनामस्तोत्रम् सं. १७३१ श्रीमानविजयकृतो धर्मसंग्रहः
सं. १७३२ पञ्चसमवायस्तवनम्
.सं. १७३२ पञ्चकल्याणकस्तवनम् सं. १७३२ मौनैकादशीगणनास्तवनम् सं. १७३३ १५० गाथास्तवनम् .सं. १७३४ निश्चयव्यवहारस्तवनम् सं. १७३८ श्रीपालरासपूर्तिः (विनयवि० सं. १७३९ जम्बूस्वामिरासः
सं. १७४४ एकादशाङ्गस्वाध्यायः
""
श्रीविनयविजयेन ।
""
सं. १९१० (१) नयकर्णिका
सं. १७१० ( ? ) हेमलघुप्रक्रिया व्याकरणम्
सं. १७१२ विज्ञप्तिपत्रम्
सं. १७१६ श्रीधर्मनाथस्तवनम् (सुरतदङ्गे)
सं. १७१८ महोपा० श्रीयशोविजयस्य उपाध्यायपदप्रतिष्ठा ।
सं. १७२६ धर्मपरीक्षा ( समशोधि विनयवि ० ) व्यरचि यशोविजयेन ।
विनयविजयेन
""
"
""
व्यरचि
"
""
>>
अलेखि
व्यरचि
>>
स्वर्गमनम् ) कृता
व्यरचि
""
"
27
""
"
97
समशोधि श्रीयशोविजयेन व्यरचि श्रीविनयविजयेन
यशोविजयेन
""
""
""
"
""
37
""
""
""
27