________________
(९४)
जैनस्तोत्रसन्दोहे। तत्र वसतोपगङ्गमैङ्कारमन्त्रं समाराध्य यथाविधि गुरूपदिष्टं तुतोष सरस्वती देवी, प्रायच्छच्च साऽस्मै वरमिति तु सर्वथाऽवितथमेव, उक्तं च श्रीमतैवमा तूठी मुज उपरे जपत जाप उपगंग.
- जंबू स्वामी रास. एकारजापवरमाप्य कवित्ववित्त्व
वाञ्छासुरद्रुमुपगङ्गमभङ्गरङ्गम् ।
-- श्रीमहावीरस्तुतौ । ऐन्द्रपदाङ्किता, यशःश्यङ्का, रहस्यपदाङ्किता च ग्रन्थसंहतिः पूज्यपादस्य । तत्रोपलब्धाः संस्कृतप्राकृतभाषानिबद्धा ग्रन्थास्त्विमेग्रन्थनाम
ग्रन्थानम् टीका प्रकाशनम् १ अध्यात्ममतपरीक्षा (गा. १८४) ४००० स्वोपज्ञा दे. ला. २ अध्यात्मसारः
१३०० पं. गंभीरवि जै.. ३ अध्यात्मोपनिषद्
२३१ ४ अनेकान्तमतव्यवस्था
३३५७ ५ अविदितिनामा ग्रन्थः ६ अस्पृशद्गतिवादः .७ आदिजिनस्तवनम्
आ. सं. १ श्रेष्ठी देवचन्द्र लालभाई जैन पुस्तकोद्धार फण्ड (सूरत) २ जैनधर्मप्रसारक सभा (भावनगर) ३ आत्मानन्दजैनसभा ४ आगमोदयसमितिः
आत्मा.