________________
जैनस्तोत्रसन्दोहे। विनिर्ममे दशाश्रुतस्कन्धसूत्रवृत्तिः जम्बूद्वीपप्रज्ञसित्तिः पाक्षिकसूत्रवृत्तिश्च ।
श्रीसमरचन्द्रमूरिस्त्वस्य मुख्यः पट्टधरः ।
अस्य कृतिकलापः--
आचारागसूत्रबालवबोधः, साधुवन्दना (लघुः बृहच), पाक्षिक. छत्रीसी ( गा. ३६ ) अतिचारचौपई गा. १५६ (सं. १६५७) चारित्रमनोरथमाळा, श्रावकमनोरथमाळा, आत्मशिक्षा, आगमछत्रीशी, वस्तुपालतेजःपाल रास (सं. १५९७) उत्तराध्ययन छत्रीसी, गुरुछत्रीसी, मुहपत्तिछत्रीसी, विवेकशतक, विधिशतक, दूहाशतक, एषणाशतक, संघरंगप्रबन्ध, अमरदासप्ततिका, जिनप्रतिमास्थापनाविज्ञप्तिः, नियतानियतप्रश्नोत्तरदीपिका, ११ बोलसज्झाय, ब्रह्मचर्य १० समाधिस्थानकुलक, चित्रकूटचैत्यपरिपाटीस्तवन, सत्तरभेदीपूजागर्मित स्तवन, कायोत्सर्ग १९ दोष सझाय, वन्दनक ३२ दोषकुलक, उपदेशरहस्यगीत, आराधना मोटी (१५९२) माघ सुदि १३), आराधना नानी, स्कन्धकचरित्रसज्झाय, (सं. १६०० वै. शु. ८ शुक्रे ) आदीश्वरविज्ञप्तिका स्तवन, विधिविचार, निश्चय व्यवहार स्तवन, वीतरागस्तवन, गीतार्थपदावबोधकुलक, श्रुतपक्षरास, ३४ अतिशयस्तवन, वीस विहरमानजिनस्तुतिः, शान्तिजिनस्तवन, रूपकमाळा सं. १५८६) एकादश वचनद्वात्रिंशिका, सज्झाय, इत्यादिको रञ्जयति मनः सुमनसामद्यापि ।