________________
प्रस्तावना।
- कृतेऽपि यथाशक्ति प्रयत्ने नेतरत् किञ्चिदैतिह्यवृत्तान्तं नापरास्य च कृतिश्चकार मे नयनसाफल्यम् ।
(३९) श्रीपार्थचन्द्रमूरिः। नागपुरीयतपागच्छात् सं. १५७२ वर्षे पावचन्द्रमतप्रवतकः साधुरत्ननरिवर्यशिष्योऽयमाचार्यः ।
प्राग्वाटज्ञातीयवेल्हगसिंहभार्याविमलादेकुक्षौ सं. १५३७ वर्षे हम्मीरपुरेऽस्य जन्म, सं. १५४६ वर्षे दीक्षा, सं. १५५४ वर्षे उपाध्यायम्, सं. १५६५ वर्षे सूरिपदम्, सं. १५९९ वर्षे युगप्रधानपदम् , सं. १६६२ वर्षे मार्गशीर्षशुक्लतृतीयायां जोधपुरे (मरुस्थले ) स्वर्गवासः।
इण्डीअन एण्टीक्वेरी ग्रन्थस्य ख्रीस्ताब्द ( १८९४ ) स्य अङ्के मुद्रितपायचंदगच्छपट्टावल्यनुसारेणाऽस्य वंशवृक्षस्त्वेवम्
पूर्णचन्द्रसूरिः
हेमहंससूरिः लक्ष्मीनिवाससूरिः
पुण्यरत्नसूरिः साधुरत्नसूरिः
पाचचन्द्रमूरिः अस्य पट्टप्रभावकेण श्रीविनयदेवमूरिणा (ब्रह्मर्षिणा)