________________
(८४)
जैनस्तोत्रसन्दोहे। जिनचन्द्रमरिरस्य पट्टधरः, सं. १५१९ वर्षे पुष्पमालावृत्तिचरित्रपञ्चकवृत्तिविधातुः साधुसोमगणिनो गुरुसिदीनसाहिसभायां वादिविजेता सिद्धान्तरुच्युपाध्यायः समयध्वजप्रभृतयोऽष्टादश च विद्वांसोऽस्य शिष्याः। भावप्रभाचार्य-कीतिरत्नाचार्यादींश्चासौ सूरिपदेऽस्थापयत् ।
सं. १५१८ वर्षे ऊकेशवंशीयेन केनचित् श्राद्धेन कारिताऽस्य प्रतिमा नगरपामे जैनमन्दिरभूमिगृहे स्थापिता वर्तते । सं. १५२४ वर्षे कमलसंयमोपाध्यायेन प्रतिष्ठिते अस्य पादुके च वैभारगिरौ विद्यते।
कृतयस्त्वस्य-अपवर्गनाममाला, जिनसप्ततिकाप्रकरणं (गा.२२०) द्वादशाङ्गीपदप्रमाणकुलकं चेति ।
( ३८ ) महिमेरुःअत्रैव पृ. ३६ मुद्रित क्रियागुप्तजिनस्तुतिपञ्चाशिकापर्यन्तेगच्छाधिपश्रीजयकीर्तिमूरिशिष्यो महीमेरुरहं स्तवं ते । कृत्वा क्रियागुप्तकवित्वमित्थं त्वामेव दध्यां हृदये जिनेन्द्र ।।
इत्यनेन पद्येन ज्ञापयति स्वयं स्वस्य श्रीजयकीर्तिसरिशिष्यवम् , श्रीजयकीर्तिमूरिस्तु विधिपक्ष ( अञ्चलगच्छ) पट्टावल्यनुसारेण समलञ्चकार अष्टपञ्चाशत्तमं पट्टम्, श्रीमालीज्ञातीयभूपालश्रेष्ठिभार्या भरमादे कुक्षौ सं. १४३३ वर्षे तिमिरपुरे जन्म, सं. १४४४ वर्षे दीक्षा, सं. १४६७ वर्षे स्तम्भतीर्थे (खम्भातंबन्दिरे) सूरिपदम् , सं. १४९३ वर्षे पत्तने गच्छनायकत्वम् , सं. १५०० वर्षे निर्वाणमस्य अतः सुस्पष्टमेवास्यापि पञ्चदशशताब्दीरूपः सत्ताकालः।