SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ G955555555555555卐 (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीवसमुद्द [५०] 历历乐乐乐乐乐乐5555555d $555听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐为乐劣乐乐乐乐乐乐乐乐明明 विजयरायधाणिवत्थव्वगा वाणमंतरा देवा य देवीओ य तेहिं साभावितेहिं उत्तरवेउब्वितेहि य वरकमला तिट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं चंदणकयचच्चातेहिं आविद्धकंठेगुणेहिं पउमुप्पलपिधाणेहिं करतलसुकुमालकोमलपरिग्गहिएहिं अट्ठसहस्साणं सोवण्णियाणं कलसाणं जाव अट्ठसहस्साणं भोमेयाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुप्फेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विइढीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूतीए सव्वविभूसाए सव्वसंभमेणं सव्वोरोहेणं सव्वणाडएहिं सव्वपुप्फगंधमल्लालंकारविभूसाए सव्वदिव्वतुडियणिणाएणं महया २ जुत्तीए महया २ समुदएणं महता २ तुरियजमगसमगपडुप्पवादितरवेणं संखपणवपडहभेरिझल्लरिखरमुहिमुरवमुयंगदुंदुहिहुडुक्कणिग्योससंनिनादितरवेणं महता २ इंदाभिसेगेणं अभिसिंचंति, तए णं तस्स विजयस्स देवस्स महता २ इंदाभिसेगंसि वट्टमाणंसि अप्पेगतिया देवा णच्चोदगं णातिमट्टियं पविरलपप्फुसियं दिव्वं सुरभिं रयरेणुविणासणं गंधोदगवासं वासंति, अप्पेगतिया देवा णिहतरयं णट्ठरयं भट्ठरयं पसंतरयं उवसंतरयं करेंति अप्पे० विजयं रायहाणि सब्भितरबाहिरियं आसितसम्मज्जितोवलित्तं सित्तसुइसम्मट्ठरत्यंतरावणवीहियं करेंति, अप्पे० विजयं रायहाणि मंचातिमंचकलितं करेति अप्पे० विजयं रायहाणि णाणाविहरागरंजियऊसियजयविजयवेजयन्तीपडागातिपडागमंडितं करेंति, अप्पे० विजयं रायहाणिं लाउल्लोइयमहियं करेंति, अप्पे० गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगु-लितलं करेति, अप्पे० उवचियचंदणकलसं चंदणघडसुकयतोरणपडि दुवारदेसभागं करेति, अप्पे० आसत्तोसत्तविपुलवट्ट वग्धारितमल्लदामकलावं करेंति, अप्पे० पंचवण्णसरससुरभिमुक्क पुप्फपुंजोवयारकलितं करेति, अप्पे० काला गुरूपवरकुंदुरूक्कतुरूक्कधूवडझंतमघमघेतगंधुदुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करंति, अप्पे० हिरण्णवासं वासंति अप्पे० सुवण्णवासं अप्पे० एवं रयणवासं वइरवासं पुप्फवासं मल्लवासं गंधवासं चुण्णवासं वत्थवासं आहरणवासं अप्पे० हिरण्णविधिं भाइंति एवं सुवण्णविधि रयणविधिं वतिरविधिं पुप्फविधि मल्लविधि चुण्णविधिं गंधविधिं वत्थविधि भाइंति आभरणविधिं, अप्पे० दुयं णट्टविधि उवदंसेति अप्पे० विलंबितं० अप्पे० दुतविलंबितं णाम णट्टविधि उवदंसेंति अप्पे० अंचियं० अप्पे रिभितं० अप्पे० अंचितरिभितं० अप्पे० आरभडं अप्पे० भसोलं अप्पे० आरभडभसोलं अप्पे० उप्पायणिवायपवुत्तं संकुचियपसारियं रियारियं भंतसंभंतं णाम दिव्वं णट्टविधिं उवदंसेंति, अप्पे० चउव्विधं वातियं वादेति, तं०-ततं विततं घणं झुसिरं, अप्पे० चउव्विधं गेयं गातंति, तं०-उक्खित्तयं पवत्तयं मंदायं रोइदावसाणं, अप्पे० चउव्विधं अभिणयं अभिणयंति, तं०-दिलृतियं पाडंतियं सामन्तोवणिवातियं लोगमज्झावसाणियं, अप्पे० देवा पीणति अप्पे० वुक्कारेति अप्पे० तंडवेति अप्पे० लासंति अप्पे० वुक्कारेति अप्पे० अप्फोडंति अप्पे० वग्गंति अप्पे० तिवतिं छिदंति अप्पे० अप्फोडेति वग्गंति तिवति छिदेति अप्पे० देवा हतहेसियं करेति अप्पे० हत्थिगुलगुलाइयं करेति अप्पे० रहघणघणातियं करेंति अप्पे० यहेसियं करेंति हत्थिगुलगुलाइयं करेति रहघणघणाइयं करेति अप्पे० उच्छोलेति अप्पे० पच्छोलेंति अप्पे० उक्किट्ठीओ करेंति अप्पे० उच्छोलिति पच्छोलिति उक्किट्ठीओ करेति अप्पे० सीहणादं करेंति अप्पे० पाददद्दरयं करेंति अप्पे० भूमिचवेडं दलयंति अप्पे० सीहनादं पाददद्दरयं क० भूमिचवेडं दलयंति अप्पे० हक्कारेति अप्पे० वुक्कारेति अप्पे० थक्कारेति अप्पे० पुक्कारेति अप्पे० देवा नामाइं सावेति अप्पे० हक्कारेति वुक्कारेति थक्कारेतिपुक्कारेंति णामाइं सावेंति अप्पे० उप्पतंति अप्पे० णिवयंति अप्पे० परिवयंति अप्पे० उप्पयंति णिवयंति परिवयंति अप्पे० जति अप्पे० तवंति अप्पे० पतवंति अप्पे० जलंति तवंति पतवंति अप्पे० गज्जति अप्पे० विज्जुयायंति अप्पे० वासंति अप्पे० गज्जति विज्जुयायंति वासंति अप्पे० देवसन्निवायं करेति अप्पे० देवुक्कलियं करेंति अप्पे० देवकहकहं करेंति अप्पे० देवदुहदुहं करेंति अप्पे० देवसन्निवायं देवउक्कलियं देवकहकहं देवदुहदुहं करेंति अप्पे० देवुज्जोयं करेति अप्पे० विज्जुयारं करेति अप्पे० चेलुक्खेवं करेति अप्पे० देवुज्जोयं विज्जुतारं चेलुक्खेवं करेति अप्पे० उप्पलहत्थगता जाव म सयसहस्सपत्त० घंटाहत्थगता कलसहत्थगता जाव धूवकडुच्छयहत्थगता हठ्ठतुट्ठा जाव हरिसवसविसप्पमाणहियपा विजयाए रायहाणीए सव्वतो समंता आधावेति पधावेति, तए णं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे Exerrosi55555555$ श्री आगमगुणमंजूषा-८९२०55555555555555555555555HONOR $$$$$$$$$$$$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FSC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy