SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ HOT9555555555555555 (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीव समुद्द [५१] 555555555555555OOK $ $$$$$$$$$ 95555555555555555555555555555555555555555555550र विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओय तेहिं वरकमलपतिहाणेहिं जाव अट्ठसतेणं सोवण्णियाणं कलसाणं तं चेव जाव अट्ठसएणं भोमज्जाणं कलसाणं सव्वोदगेहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुप्फेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विड्ढीए जाव निग्घोसनाइयरवेणं महया २ इंदाभिसेएणं अभिसिंचंति त्ता पत्तेयं २ सिरसावत्तं अंजलिं कटु एवं व०-जय जय नंदा ! जय जय भद्दा ! जय जय नंदा ! भई ते अजियं जिणेहिं जियं पालयाहि अजितं जिणेहि सत्तुपक्खं जित्तं पालेहिं मित्तपक्खं जियमज्झे वसाहितं देव ! निरूवसग्गं इंदोइव देवाणं चंदोइव ताराणं चमरोइव असुराणं धरणोइव नागाणं भरहोइव मणुयाणं बहूणि पलिओवमाइं बहूणि सागरोवमाणि चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं विजयस्स दारस्स विजयाए रायहाणीए अण्णेसिंच बहूणं विजयरायहाणिवत्थव्वाणं वाणमंतराणं देवाण य देवीण य आहेवच्चं जाव आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहराहित्ति कटु महता २ सद्देणं जयजयसई पउंजंति ।१४। तए णं से विजए देवे महया २ इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुटेइ त्ता अभिसेयसभातो पुरत्थिमेणं दारेणं पडिनिक्खमति त्ता जेणामेव अलंकारियसभा तेणामेव उवागच्छति त्ता अलंकारियसभं अणुप्पयाहिणीकरेमाणे २ पुरत्थिमेणं दारेणं अणुपविसति त्ता जेणेव सीहासणे तेणेव उवागच्छति त्ता सीहासणवरगते ॥ पुरत्याभिमुहे सण्णिसण्णे, तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा आभिओगिए देवे सद्दावेति त्ता एवं व०-खिप्पामेव भो देवाणुप्पिया ! ' विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते० आलंकारियं भंडं जाव उवठ्ठवेति, तए णं से विजए देवे तप्पढमयाए पम्हलमालाए दिव्वाए सुरभीए गंधकासाईए गाताइं लूहेति त्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिपति त्ता ततोऽणंतरं च णं नासाणीसासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिह सरिसप्पभं अहतं दिव्वं देवदूसजुयलं णियंसेइ त्ता हारं पिणद्धेइ त्ता एवं एक्कावलिं० एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलि रयणावलि कडगाई तुडियाई अंगयाई केयूराइं दसमुद्दिताणंतकं कडिसुत्तकं तेअच्छिसुत्तगं मुरविं कंठमुरविं पालंबं कुंडलाइं चूडामणिं चित्तरयणुक्कडं मउडं पिणद्धेइ त्ता गंठिमवेढिमपूरिमसंघाइमेणं चउव्विहेणं मल्लेणं कप्परूक्खयंपिव अप्पाणं अलंकियविभूसितं करेति त्ता दहरमलयसुगंधितेहिं गंधेहिं गाताई सुक्कि (भुक्कु) डति त्ता दिव्वं च सुमणदामं पिणद्धति, तए णं से विजए देवे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चउव्विहेणं अलंकारेणं अलंकितविभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुढेइ त्ता अलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमति त्ता जेणेव ववसायसभा तेणेव उवागच्छति ता ववसायसभं अणुप्पदाहिणं करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति त्ता जेणेव सीहासणे तेणेव उवागच्छति त्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे, तते णं तस्स विजयस्स देवस्स आहिओगिया देवा पोत्थयरयणं उवणेति, तए णं से विजए देवे ॥ पोत्थयरयणं गेण्हति त्ता पोत्थयरयणं मुयति त्ता पोत्थयरयणं विहाडेति त्ता पोत्थयरयणं वाएति त्ता धम्मियं ववसायं पगेण्हति त्ता पोत्थयरयणं पडिणिक्खिवेइ त्ता सीहासणाओ अब्भुढेति त्ता ववसायसभाओ पुरथिमिल्लेणं दारेणं पडिणिक्खमइ ता जेणे व णंदापुक्खरिणी तेणेव उवागच्छति त्ता गंदं पुक्खरिणिं अणुप्पयाहिणीकरमाणे पुरथिमिल्लेणं दारेणं अणुपविसति त्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहति त्ता हत्थं पादं पक्खालेति त्ता एगं महं सेतं रयतामयं विमलसलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं पगिण्हति त्ता जाई तत्थ उप्पलाई पउमाइं जाव सतसहस्सपत्ताई ताई गि एहति त्ता गंदातो पुक्खरिणीतो पच्चुत्तरेइत्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए, तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ जाव अण्णे य बहवे वाणमंतरा देवा य देवीओ य अप्पेगइया उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया विजयं देवं पिट्टतो २ अणुगच्छंति, तए णं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा य देवीओ य कलसहत्थगता जाव धूवकडुच्छयहत्थगता विजयं देवं पिट्ठतो २ अणुगच्छंति, तते णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अण्णेहि य बहूहि वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विड्ढीए सव्वजुत्तीए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति ता सिद्धायतणं र अणुप्पयाहिणीकरेमाणे २ पुरथिमिल्लेणं दारेणं अणुपविसति त्ता जेणेव देवच्छंदए तेणेव उवागच्छति त्ता आलोए जिणपडिमाणं पणामं करेति त्ता लोमहत्थगं 02555555555555555555$$$$$$$$ MovEEEEEEEEEE EEEE श्री आगमगणमंजषा- 1 4 455446YORK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy