SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ फफफ़%%9555555554 जीवाजीवाधिगम परिवाना वाव समुह $$ $ $ 多 多 $$ $$ 455555555555555555555FOCror) 乐乐乐乐乐乐乐乐乐乐乐乐乐玩玩乐乐乐乐乐乐听听听听听听信 उवट्ठवेह, तते णं ते आभिओगिता देवा सामाणियपरिसोववण्णेहिं देवेहिं एवं वुत्ता समाणा हट्ठतुट्ठजावहितया करतलपरिग्गहियं० सिरसावत्तं मत्थए अंजलि कटु म एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणंति त्ता उत्तरपुरत्थिमं दिसिभागं अवक्कमंति त्ता वेउव्वियसमुग्याएणं समोहणंति त्ता संखेज्जाइं जोयणाई दंडं णिसरंति तं०-रयणाणं जाव रिट्ठाणं, अहाबायरे पोग्गले परिसाडंति त्ता अहासुहमे पोग्गले परियायंति त्ता दोच्चंपि वेउब्वियसमुग्घाएणं समोहणंति त्ता अट्ठसहस्सं सोवण्णियाणं कलसाणं अट्ठसहस्सं रूप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्ठसहस्सं सुवण्णरूप्पामयाणं अट्ठसहस्सं सुवण्णमणिमयाणं अट्ठसहस्सं रूप्पामणिमयाणं अट्ठसहस्सं सुवण्णरूप्पामणिमताणं अट्ठसहस्सं भोमेज्जाणं अट्ठसहस्सं भिंगारगाणं एवं आयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं (मणोगुलियाणं वायकरगाणं) चित्ताणं रयण करंडगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थगपडलगाणं अट्ठसतं सीहासणाणं छत्ताणं चामराणं अवएडगाणं वट्टकाणं तवसिप्पाणं खोरकाणं पीणकाणं तेल्लसमुग्गकाणं अट्ठसतं धूवकडुच्छयाणं विउव्वंति ते साभाविए विउव्विए य कलसे य जाव धूवकडुच्छुए यगेण्हति त्ता विजयातो रायहाणीतो पडिनिक्खमंति त्ता ताए उक्किंट्ठाए जाव उद्धृताए दिव्वाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीयीवयमाणा २ जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति त्ता खीरोदगं गिण्हंति त्ता जाति तत्थ उप्पलाइं जाव सतसहस्सपत्तातिं तातिं गिण्हंति त्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छंति त्ता पुक्खरोदगं गेण्हंति त्ता जातिं तत्थ उप्पलाइं जाव सतसहस्सपत्ताति तातिं गिण्हंति त्ता जेणेव समयखेत्ते जेणेव भरहेरवयातिं वासाइं जेणेव मागधवरदामपभासाइं तित्थाई तेणेव उवागच्छंति त्ता तित्थोदगं गिण्हंति त्ता तित्थमट्टियं गेहंति त्ता जेणेव गंगासिंधुरत्तारत्तवतीसलिला तेणेव उवागच्छंति त्ता सरितोदगं गेण्हति त्ता उभओ तडमट्टियं गेहंति त्ता जेणेव चुल्लहिमवंतसिहरिवासधरपव्वता तेणेव उवागच्छंति त्ता सव्वतूवरे य सव्वपुप्फे य सव्वगंधे य सब्वमल्ले य सव्वोसहिसिद्धत्थए य गिण्हंति त्ता जेणेव पउमद्दहपुंडरीयद्दहा तेणेव उवागच्छंति त्ता दहोदगं गेण्हति जाति तत्थ उप्पलाइं जाव सतसहस्सपत्ताइं ताई गेण्हंति त्ता जेणेव हेमवयहेरण्णवयाई जेणेव रोहियरोहितंससुवण्णकूलरूप्पकूलाओ तेणेव उवागच्छंति त्ता सलिलोदहगं गेण्हंति त्ता उभओ तडमट्टियं गिण्हंति त्ता जेणेव सद्दावातिमालवंतपरियागा वट्टवेतड्ढपव्वता तेणेव उवागच्छंति त्ता सव्वतूवरे य जाव सव्वोसहिसिद्धत्थए य गेण्हंति त्ता जेणेव महाहिमवंतरूप्पिवासधरपव्वत्ता तेणेव उवागच्छंति त्ता सव्वपुप्फे तं चेव जेणेव महापउमद्दहमहापुंडरीयदहा तेणेव उवागच्छति ता जाई तत्थ उप्पलाइं तं चेव जेणेव हरिवासरम्मावासे जेणेव हरकान्तहरिकंतणरकंतनारीकंताओ सलिलाओ तेणेव उवागच्छंति त्ता सलिलोदगं गेहंति त्ता जेणेव वियडावाइगंधावातिवट्टवेयड्ढपव्वया तेणेव उवागच्छंति सव्वपुप्फे य तं चेव जेणेव णिसहनीलवंतवासहरपव्वता तेणेव उवागच्छंति सव्वतूयरे य तहेव जेणेव तिगिच्छिदहकेसरिदहा तेणेव उवागच्छंति त्ता जाई तत्थ उप्पलाइं तं चेव जेणेव पुव्वविदेहावरविदेहवासाइं जेणेव सीयासीओयाओ महाणईओ जहा णईओ जेणेव सव्वचक्कवट्टिविजया जेणेव सव्वमागहवरदामपभासाई तित्थाई तहेव जेणेव सव्ववक्खारपव्वता सव्वतूवरे य० जेणेव सव्वंतरणदीओ सलिलोदगं गेहंति त्ता जेणेव मंदरे पव्वते जेणेव भ६सालवणे तेणेव उवागच्छंति सव्वतूवरे य जाव सव्वोसहिसिद्धत्थए य गिण्हंति त्ता जेणेव णंदणवणे तेणेव उवागच्छन्ति त्ता सव्वतूवरे जाव सव्वोसहिसिद्धत्थे य सरसं च गोसीसचंदणं गिण्हति त्ता जेणेव सोमण सवणे तेणेव उवागच्छंति त्ता सव्वतूवरे य सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं दिव्वं च सुमणदामं गेण्हंति त्ता जेणेव पंडगवणे तेणामेव समुवागच्छंति त्ता सव्वतूवरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं दिव्वं च सुमणोदामं दद्दरयमलयसुंगधिए य गंधे गेण्हंति ता एगतो मिलंति त्ता जंबुद्दीवस्स पुरथिमिल्लेणं दारेणं णिग्गच्छंति त्ता ताए उक्किट्ठाए जावदिव्वाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मझमझेणं वीयीवयमाणा २ जेणेव विजया रायहाणी तेणेव उवागच्छंति त्ता विजयं रायहाणिं अणुप्पयाहिणं करेमाणा जेणेव अभिसेयसभा जेणेव विजए देवे तेणेव उवागच्छंति त्ता करतलपरिग्गहितं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेति विजयस्स देवस्स तं महत्थं महग्धं महरिहं विपुलं अभिसेयं उवट्ठवेति, तते णं तं विजयदेवं चत्तारि य॥ सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ तिणि परिसाओ सत्त अणिया सत्त अणियाहिवई सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे 555555555555555555 श्री आगमगुणमंजूषा-८९१5555555555555555555555555579 450听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明AC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy