SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ FOR955555555 (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीवसमुद्द [४७] 55555555555555590 TEGO乐乐乐$$$$$$$$$$$$$$$$$$$$乐乐乐乐乐纸$$$$$$$$$ मणिपीढियाए उप्पिं एगे महं खुड्डए महिंदज्झए पं० अद्भट्ठमाई जोयणाइं उड्ढंउच्चत्तेणं अद्धकोसं उव्वेधेणं अद्धकोसं विक्खंभेणं वेरूलियामयवट्टलट्ठसंठिते तहेव जाव मंगलगा झया छत्ततिच्छत्ता, तस्स णं खुड्डमहिंदज्झयस्स पच्चत्थिमेणं एत्थ णं विजयस्स देवस्स चुप्पालए नाम पहरणकोसे पं०, तत्थ णं विजयस्स देवस्स फलिहरयणपामोक्खा बहवे पहरणरयणा संनिक्खित्ता चिट्ठति उज्जलसुणिसियसुतिक्खधारा पासाईया०. तीसे णं सभाए सुहम्माए उप्पिं बहवे अट्टमंगलगा झया छत्तातिच्छत्ता ।१३९। सभाए णं सुधम्माए उत्तरपुरच्छिमेणं एत्थ णं एगे महं सिद्धायतणे पं० अद्धतेरस जोयणाई आयामेणं छजोयणाई सकोसाइं विक्खंभेणं नव जोयणाई उड्ढंउच्चत्तेणं जाव गोमाणसियावत्तव्वया जा चेव सहाए सुहम्माए वत्तव्वया सा चेव निरवसेसा भाणियव्वा तहेव दारा मुहमंडवा पेच्छाघरमंडवा झया थूभा चेइयरूक्खा महिंदज्झया गंदाओ पुक्खरिणीओ, तओ य सुधम्माए जहा पमाणं, मणगुलिया गोमाणसीया धूवघडियाओ तहेव भूमिभागे उल्लोए य जाव मणिफासे, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पं० दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमया अच्छा०, तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं देवच्छंदए पं० दो जोयणाई आयामविक्खंभेणं साइरेगाइं दो जोयणाइं उड़ढंउच्चत्तेणं सव्वरयणामए अच्छे०, तत्थ णं देवच्छंदए अट्ठसतं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं सण्णिक्खित्तं चिट्ठइ, तासिंणं जिणपडिमाणं अयमेयारूवे वण्णावासे पं० तं०-तवणिज्जमता हत्थतला अंकामयाइं णक्खाइं अंतोलोहियक्खपरिसेयाइं कणगमया पादा कणगामया गोप्फा कणगामतीओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामयाओ गायलट्ठीओ तवणिज्जमतीओ णाभीओ रिट्ठामतीओ रोमरातीओ तवणिज्जमया चुच्चुया तवणिज्जमता सिरिवच्छा कणगमयाओ बाहाओ कणगमईओ पासाओ कणगमनीओ गीवाओ रिट्ठामते मंसू सिलप्पवालमया उट्ठा फलिहामया दंता तवणिज्जमतीओ जीहाओ तवणिज्जमया तालुया कणगमतीओ णासाओ अंतोलोहितक्खपरिसेयाओ अंकामयाइं अच्छीणि अंतोलोहितक्खपरिसेताइं पुलगमतीओ दिट्ठीओ रिट्ठामतीओ तारगाओ रिट्ठामयाई अच्छिपत्ताई रिट्ठामतीओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामया णिडाला वट्टा वइरामतीओ सीसघडीओ तवणिज्जमतीओ केसंतकेसभूमीओ रिट्ठामया उवरिमुद्धजा, तासिंणं जिणपडिमाणं पिट्ठतो पत्तेयं २ छत्तधारपडिमाओ पं०, ताओ णं छत्तधारपडिमाओ हिमरततकुंदेंदुसप्पकासाई सकोरेंटमल्लदामधवलाइं आतपत्ताति सलीलं ओहारेमाणीओ चिट्ठति, तासि णं जिणपडिमाणं उभओ पासिं पत्तेयं २ चामरधारपडिमाओ पं०, ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरूलियनाणामणिकणगरयणविमलमहरिहतवणिज्जुअलविचित्तदंडाओ चिल्लियाओ संखंककुंददगरयअमतमथितफेणपुंजसण्णिकासाओ सुहुमरयतदीहवालाओ धवलाओ चामराओ सलीलं ओहारेमाणीओ चिट्ठति, तासिं णं जिणपडिमाणं पुरतो दो दो नागपडिमाओ दो दो जक्खपडिमाओ दो दो भूतपडिमाओ दो दो कुंडधारपडिमाओ विणओणयाओ पायवडियाओ पंजलिउडाओ संणिक्खित्ताओ चिट्ठति सव्वरयणामतीओ अच्छाओ सण्हाओ लण्हाओ घट्ठाओ मट्ठाओ णीरयाओ णिप्पंकाओ जाव पडिरूवाओ, तासिं णं जिणपडिमाणं पुरतो अट्ठसतं घंटाणं अट्ठसतं चंदणकलसाणं एवं अट्ठसतं भिंगारगाणं एवं ॥ आयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं मणयगुलियाणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठगाणं जाव उसभकंठगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं अट्ठसयं पुप्फपडलगाणं अट्ठसयं तेल्लसमुग्गाणं जावधुवकडुच्छुयाणं संणिक्खित्तं चिट्ठति, तस्सणं सिद्धायतणस्सणं उप्पिं बहवे अट्ठमंगलगा झया छत्तातिच्छत्ता उत्तिमागारा सोलसविहेहि रयणेहिं उवसोभिया तं०-रयणेहिं जाव रिटेहिं।१४०। तस्स णं सिद्धाययणस्स उत्तरपुरच्छिमेणं एत्थ णं एगा महं उववायसभा पं० जहा सुधम्मा तहेव जाव गोमाणसीओ उववायसभाएवि दारा मुंहमंडवा सव्वं भूमिभागे तहेव जाव मणिफासो (सुहम्मसभावत्तव्वया भाणियव्वा जाव भूमीए फासो पा०), तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पं० जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमती अच्छा०.तीसेणं मणिपेढियाए उप्पिं एत्थणंएगे महं देवसयणिज्जे पं०, तस्सणं देवसयणिज्जस्सवण्णओ, उववायसभाएणं उप्पि अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता जाव उत्तिमागारा, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं एगे महं हरए पं०, सेणं हरए अद्धतेरसजोयणाई आयामेणं छकोसाति जोयणाई विक्खंभेणं दस MeroS4955555555555555555 श्री आगमगुणमजूषा - ८८९5555555555555 555555555OOR 50年历听听听听听听听听听听听听听听听听听听听听听乐项听听听听听听乐乐坊乐乐乐步步步货明明明明明明明明 $$$$$$5C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy