SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीवसमुद्द [४६ ] सव्वमणिमतीओ अच्छाओ जाव पडिरूवाओ, तासिं णं मणिपेढियाणं उप्पिं पत्तेयं २ महिंदझया अद्धट्ठमाइं जोयणाई उड्ढउच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपतिट्ठिता विसिट्टा अणेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामा वाउद्ध्यविजयवेजयंतीपडागा छत्तातिच्छत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा पासादीया जाव पडिरूवा, तेसिं णं महिंदज्झयाणं उप्पिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता, तेसिं णं महिदज्झयाणं पुरतो तिदिसिं तओ णंदाओ पुक्खरिणीओ पं०, ताओ णं पुक्खरिणीओ अद्धतेरसजोयणाइं आयामेणं सक्कोसाइं छजोयणाइं विक्खंभेणं दसजोयणाई उव्वेहेणं अच्छाओ सहाओ पुक्खरिणीवण्णओ पत्तेयं २ पउमवरवेइयापरिक्खित्ताओ पत्तेयं २ वणसंडपरिक्खित्ताओ वण्णओ जाव पडिरूवाओ, तासिं णं पुक्खरिणीणं पत्तेयं २ तिदिसिं तिसोवाणपडिरूवगा पं० तेसिं णं तिसोवाणपडिरूवाणं वण्णओ, तोरणा भाणियव्वा जाव छत्तातिच्छत्ता सभाए णं सुहम्माए छ मोगुलियासाहसीओ पं० तं०- पुरच्छिमे णं दो साहस्सीओ पच्चत्थिमेणं दो साहस्सीओ दाहिणेणं एगा साहस्सी उत्तरेणं एगा साहस्सी, तासु णं मणोगुलियासु बहवे सुवण्णरूप्पमया फलगा पं०, तेसु णं सुवण्णरूप्पामएस फलगेसु बहवे वइरामया णागदंतगा पं०, तेसु णं वइरामएस नागदंतसु बहवे किण्हसुत्तवट्टवग्घारितमल्लदामकलावा जाव सुक्किल्लवणट्टवग्घारितमल्लदामकलावा, ते णं दामा तवणिज्जलंबूसगा जाव चिट्ठति, सभाए णं सुहम्माए छ गोमाणीसाहसीओ पं० तं० पुरच्छिमेणं दो साहस्सीओ एवं पच्चत्थिमेणवि, दाहिणेणं सहस्सं एवं उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुवण्णरूप्पमया फलगा पं० जाव तेसु णं वइरामएस नागदंतएसु बहवे रयतामया सिक्कता पं०, तेसु णं रयतामयेसु सिक्कएसु बहवे वेरूलियामईओ धूवघडिताओ पं०, ताओ धूवघडियाओ कालागुरूपवरकुंदुरूक्कतुरूक्क जाव घाणमणणिव्वुइकरेणं गंधेणं सव्वतो समंता आपूरेमाणीओ चिट्ठति, सभाए णं सुधम्माए अंतो बहुसमरमणिज्जे भूमिभागे पं० जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्वतवणिज्जमए अच्छे जाव पडिरूवे । १३८ | तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपीढिया पं०, सा णं मणिपीढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमता, तीसे णं मणिपीढियाए उप्पिं एत्थ णं माणवए णाम चेइयखंभे पं० अद्धट्ठमाइं जोयणाई उड्ढउच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं छकोडीए छलंसे छविग्गहिते वइरामयवट्टलट्ठसंठिते एवं जहा महिंदज्झयस्स वण्णओ जाव पासातीए०, तस्स णं माणवकस्स चेतियखंभस्स उवरिं छक्कोसे ओगाहित्ता हेट्ठावि छक्कोसे वज्जेत्ता मझे अद्धपंचमेसु जोयणेसु एत्थ णं बहवे सुवण्णरूप्पमया फलगा पं०, तेसु णं सुवण्णरूप्पमएसु फलएसु बहवे वइरामया णागदंता पं०, तेसु णं वइरामएसुनागदंतएसु बहवे रययामता सिक्कगा पं०, तेसु णं रययामयसिक्कएस बहवे वइरामगा गोलवट्टसमुग्गका पं०, तेसु णं वइरामएस गोलवट्टसमुग्गएसु बहवे जिणसकहाओ संनिक्खित्ताओ चिट्ठति जाओ णं विजयस्स देवस्स अण्णेसिं च बहूणं वाणमंतराणं देवाण य देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ, माणवगस्स णं चेतियखंमस्स उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता, तस्स णं माणवकस्स चेतियखंभस्स पुरच्छिमेणं एत्थ णं एगा महं मणिपेढिया पं०, सा णं मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमई जाव पडिरूवा, ती मणिपेढियाए उप्पिं एत्थ णं एगे महं सीहासणे पं०, सीहासणवण्णओ, तस्स णं माणवगस्स चेतियखंभस्स पच्चत्थिमेणं एत्थ णं एगा महं मणिपेढिया पं० जय आयाम विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमती अच्छा, तीसे णं मणिपेढियाए उप्पिं एत्थं णं एगे महं देवसयणिज्जे पं०, तस्स णं देवसयणिज्जस्स अयमेयारूवे वण्णावासे पं० तं० नाणामणिमया पडिपादा सोवण्णिया पादा नाणामणिमया पायसीसा जंबूणयमयाइं गत्ताइं वइरामया संधी णाणामणिमते वेच्चे रययामता तूली लोहियक्खमया बिब्बोयणा तवणिज्जमती गंडोवहाणिया, से णं देवसयणिज्जे उभओबिब्बोयणे दुहओउण्णए मज्झेणयगंभीरे सालिंगणवट्टिए गंगा पुलिणवालुउद्दालसालिसए ओतवितक्खोमदुगुलपट्टपडिच्छायणे सुविरचितरयत्ताणे रत्तंसुयसंवुते सुरम्मे आइणगतबूरणवणीयतूलफासमउए पासाईए०, तस्स णं देवसयणिज्जस्स उत्तरपुर० एत्थ णं महई एगा मणिपीठिगा पं० जोयणमेगं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई जाव अच्छा, तीसे णं श्री आगमगुणमंजूषा- ८८८ 2013 K66666666666 666666666666
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy