________________
一
IOC5555555555555555
जावा तीवाभिगम पानि च टाव समूहका
$$$
$
$$$$
$2
7
CC%$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$$$$$$$$$$$$$
अच्चिसहस्समालणीया रूवगसहस्सकलिया भिसमाणी भिब्भिसमाणी चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा कं चणमणिरयणथूभियागा म नाणाविहपंचवण्णघंटापडागपडिमंडितग्गसिहरा धवला मिरीइकवचं विणिमुयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला
उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फुपुंजोवयारकलिता कालागुरूपवरकुंदुरूक्कतुरूक्कधूवमघमघेतगंधु या-भिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिव्वतुडियमधुरसद्दसंपणाइया सुरम्मा सव्वरयणामती अच्छा जाव पडिरूवा, तीसे णं सुहम्माए सभाए तिदिसिंतओ दारा पं०, ते णं दारा पत्तेयं २ दो दो जोयणाई उड्ढंउच्चत्तेणं एगं जोयणं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालादारवन्नओ, तेसिं णं दाराणं पुरओ मुहमंडवा पं०, ते णं मुहमंडवा अद्धतेरसजोयणाई आयामेणं छजोयणाइं सक्कोसाइं विक्खंभेणं साइरेगाइंदोजोयणाई उड्ढंउच्चत्तेणं, तेणं मुहमंडवा अणेगखंभसयसंनिविट्ठा जाव उल्लोया भूमिभागवण्णओ, तेसिंणं मुहमंडवाणं उवरिं पत्तेयं २ अट्ठट्ठमंगलगा पं० सोत्थियजावमच्छ०, तेसिंणं मुहमंडवाणं पुरओ पत्तेयं २ पेच्छाघरमंडवा पं०, ते णं पेच्छाघरमंडवा अद्धतेरसजोयणाई आयामेणं जाव दो जोयणाई उड्ढंउच्चत्तेणं जाव मणिफासो, तेसिंणं बहुमज्झदेसभाए पत्तेयं २ वइरामयअक्खाडगा पं०, तेसिंणं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं २ मणिपीढिया पं०, ताओ णं मणिपीढियाओ जोयणमेगं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासिंणं मणिपेढियाणं उप्पिं पत्तेयं २ सीहासणा पं० सीहासणवण्णओ जाव दामा परिवारो, तेसिंणं पेच्छाघरमंडवाणं उप्पिं अट्ठमंगलगा झया छत्तातिच्छत्ता, तेसिंणं पेच्छाघरमंडवाणं पुरतो तिदिसिंतओ मणिपेढियाओ पं०, ताओ णं मणिपेढियाओ दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमतीओ अच्छाओ जाव पडिरूवाओ, तासिंपाणिापेन्द्रियाणं उप्पिं पत्तेयं २ चेझ्यथूभा पं०, ते णं चेइयथूभा दो जोयणाई आयामविक्खंभेणं सातिरेगाइं दो जोयणाई उड्ढंउच्चत्तेणं सेया संखंककुंददगरया यमहितफेणपुंजसण्णिकासा सव्वरयणामया अच्छा जाव पडिरूवा, तेसिंणं चेझ्यथूभाणं उप्पिं अट्ठमंगलगा बहुकिण्हचामरझया पं० छत्तातिच्छत्ता, तेसिं णं चेतियथूभाणं चउद्दिसिं पत्तेयं २ चत्तारि मणिपेढियाओ पं०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ, तासिंणं मणिपेढियाणं उप्पिं पत्तेयं २ चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ पलियंकणिसण्णाओ थूभाभिमुहीओ सन्निविट्ठाओ चिट्ठति, तं०-उसभा वद्धमाणा चंदाणणा वारिसेणा, तेसिंणं चेतियथूभाणं पुरतो तिदिसिंपत्तेयं २ मणिपेढियाओ पं०, ताओणमणिपेढियाओ दो दोजोयणाइं आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ लण्हाओ सण्हाओ घट्ठाओ मट्ठाओ णिप्पंकाओ० सस्सिरीयाओ जाव पडिरूवाओ, तासिं णं मणिपेढियाणं उप्पिं पत्तेयं २ चेड्यरूक्खा पं०, ते णं चेतियरूक्खा अट्ठजोयणाइं उड्ढंउच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाई खंधो अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमज्झदेसभाए अट्ठजोयणाइं आयामविक्खंभेणं साइरेगाइं अट्ठजोयणाइं सव्वग्गेणं पं०, तेसिंणं चेइयरूक्खाणं अयमेतारूवे वण्णावासे पं० तं०-वइरामया मूला रययसुपतिट्ठिता विडिमा रिट्ठामयविपुलकंदवेरूलियरूतिलखंधा सुजातरूवपढमगविसालसाला नाणामणिरयणविविधसाहप्पसाहवेरूलियपत्ततवणिज्जपत्तबेंटाई जंबूणयरत्तमउयसुकुमालपवालपल्लवसोभंतवरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समरीया सउज्जोया अमयरससमरसफला अधियं णयणमणणिव्वुतिकरा पासातीया दरिसणिज्जा अभिरूवा पडिरूवा, ते णं चेइयरूक्खा अन्नेहि बहू हिं तिलयलवयच्छत्तोवगसिरीससत्तवन्नदहिवन्नलोधवचंदणनीवकुंडयकयंबपणसतालतमालपियालपियंगुपारावयरायरूक्खनंदिरूक्खेहिं सव्वओ समंता
संपरिक्खित्ता, ते णं तिलया जाव नंदिरूक्खा मूलमंतो कन्दमंतो जाव सुरम्मा, तेणं तिलया जाव नंदिरूक्खा अन्नेहिं बहूहिं पउमलयाहिं जाव सामलयाहिं सव्वतो म समंता संपरिक्खित्ता, ताओ णं पउमलयाओ जाव सामलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ, तेसिंणं चेतियरूक्खाणं उप्पिं बहवे अट्ठमंगलगा झया २ छत्तातिच्छत्ता, तेसिंणं चेइयरूक्खाणं पुरतो तिदिसिं तओ मणिपेढियाओ पं०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं verxos$$$$$$$$$$$$$$$$/ श्री आगमगुणमजूषा - ८८35 5 5 5 555555555#FOTOR
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明听听听听听听听听听听听$$ENC