SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ No.9555555555555555 (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीव'समुह [४२] 555555555555 RIOR र पडिरूवाओ महयामहयागोकलिंजगचक्क समाणाओ पं० समणाउसो !, ते सिंणं तोरणाणं पुरतो दो दो सुपतिट्ठगा पं०, ते णं सुपतिहगा भणाणाविधपंचवण्णपसाहणगभंडविरचिया सव्वोसधिपडिपुण्णा सव्वरयणामया अच्छा जाव पडिरूवा, तेसिंणं तोरणाणं पुरतो दो दो मणोगुलियाओ पं०, तासुणं मणोगुलियासु बहवे सुवण्णरुप्पामया फलगा पं०, तेसुणं सुवण्णरुप्पामएसु फलएसु बहवे वइरामया णागदंतगा मुत्ताजालंतरूसिता हेम जाव गयदंगसमाणा पं०, तेसुणं वइरामएसु णागदंतएसु बहवे रययामया सिक्कया पं०, तेसुणं रययामएसु सिक्कएसु बहवे वायकरगा पं०, ते णं वायकरगा किण्हसुत्तसिक्कगवच्छिया जाव सुकिल्लसुत्तसिक्कगवच्छिया सव्वे वेरुलिया मया अच्छा जाव पडिरूवा, तेसिंणं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पं० से जहाणामएरण्णो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडे वेरुलियमणिफालियपडलपच्चोयडे साए पभाए ते पदेसे सव्वतो समंता ओभासइ उज्जोवेति तावेइ पभासेति एवामेव ते चित्तरयणकरंडगा पं० वेरुलियपडलपच्चोयडा साए पभाए ते पदेसे सव्वतो समंता ओभासेंति०, तेसिंणं तोरणाणं पुरतो. दो दो हयकंठगा जाव दो दो उसभकंठगा पं० सव्वरयणामया अच्छा जाव पडिरूवा, तेसुणं हयकंठएसु जाव उसभकंठएसु दो दो पुप्फचंगेरीओ, एवं मल्लगंधचुण्णवत्थाभरणचंगेरीओ सिद्धत्थचंगेरीओ लोमहत्थचंगेरीओ सव्वरयणामतीओ अच्छाओ जाव पडिरूवाओ, तेसिंणं तोरणाणं पुरतो दो दो पुप्फपडलाई जाव लोमहत्थपडलाइं सव्वरयणामयाई जाव पडिरूवाई, तेसिंणं तोरणाणं पुरतो दो दो सीहासणाई पं०, तेसिंणं सीहासणाणं अयमेवारूवे वण्णावासे पण्णत्ते तहेव जाव पासातीया०, तेसिंणं तोरणाणं पुरतो दो दो रुप्पछदा छत्ता पं०, तेणं छत्ता वेरुलियभिसंतविमलदंडा जंबूणयकन्निका वइरसंधी मुत्ताजालपरिगता अट्ठसहस्सवरकंचणसलागा हरमलयसुगंधी सव्वोउअसुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा वट्टा, तेसिंणं तोरणाणं पुरतो दो दो चामराओ पं०, ताओणं चामराओ णाणामणिकणगरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ (चन्दप्पभवइरवेरुलियनानामणिरयणखचियदंडा)चिल्लिआओ संखंककुंददगरयअमयमहियफेणपुंजसण्णिकासाओ सुहुमरयतदीहवालाओ सव्वरयणामताओ अच्छाओ जाव पडिरूवाओ, तेसिं णं तोरणाणं पुरतो दो दो तिल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ।१३२। विजये णं दारे अट्ठसत्तं चक्कद्धयाणं अट्ठसयं मिगद्धयाणं अट्ठसयं गरुडज्झयाणं अट्ठसयं विगद्धयाणं अट्ठसयं रुरुयज्झयाणं अट्ठसतं छत्तज्झयाणं अट्ठसयं पिच्छज्झयाणं अट्ठसयं सउणिज्झयाणं अट्ठसतं सीहज्झयाणं अट्ठसत्तं उसभज्झयाणं अट्ठसतं सेयाणं.चउविसाणाणं णागवरकेतूणं, एवामेव सपुव्वावरेणं विजयदारे य आसीयं केउसहस्सं भवतित्तिमक्खाय, विजये णं दारे नव भोमा पं०, तेसिं णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पं० जाव मणीणं फासो, तेसिं णं भोमाणं उप्पिं उल्लोया पउमलयाजावसामलताभत्तिचित्ता जाव सव्वतवणिज्जमता अच्छा जाव पडिरूवा, तेसिंणं भोमाणं बहुमज्झदेसभाए जे से पंचमे भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए एत्थ णं एगे महं सीहासणे पं० सीहासणवण्णतो विजयदूसे जाव अंकुसे जाव दामा चिटुंति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ पं०, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं विजयस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणा पं०, तस्स णं सीहासणस्स दाहिणपुरत्थिमेणं एत्थ णं विजयस्स देवस्स अन्भितरियाए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ पं०, तस्सणं सीहासणस्सदाहिणेणं विजयस्स देवस्स मज्झिमियाए परिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओपं०, तस्सणं सीहासणस्स दाहिणपच्चत्थिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पं०, तस्स णं सीहासणस्स पच्चत्थिमेणं एत्थ णं विजयस्स देवस्स सत्तण्हं अणियाहिवतीणं सत्त भद्दासणा पं०, तस्स णं सीहासणस्स पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पं०, तं०- पुरत्थिमेणं चत्तारि साहस्सीओ एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु भोमेसु पत्तयं २ भद्दासणा पं०।१३३। विजयस्स णं दारस्स उवरिमागारा सोलसविहेहिं रतणेहिं उवसोभिता, तं०- रयणेहिं वयरेहिं वेरुलिएहिं जाव रिटेहिं, Kerros555555555555555555555 श्री आगमगुणमंजूषा - ८८४ 5 5 555555555555 REGER TELSCs乐听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听 ONO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明$$$$$
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy