SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明 TOG555555555555555 १४ जनानाम गा55555555555FFQOXos विजयस्स णं दारस्स उप्पिं बहवे अट्ठट्ठमंगलगा पं० तं०- सोत्थितसिरिवच्छजावदप्पणा सव्वरयणामया अच्छा जाव पडिरूवा, विजयस्सदारस्स उनिहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा, विजयस्सणं दारस्स उप्पिं बहवे छत्तातिच्छत्ता तहेव।१३४सेकेण?णं भंते! एवं वुच्चति?-विजए णं दारे २?, गो० ! विजए णं दारे विजए णाम देवे महिड्डीए महन्नुतीए जाव महाणुभावे पलिओवमद्वितीए परिवसति, सेणं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अगमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अतणयाणं दत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्सणं दारस्स विजयाए रायहाणीए' अण्णेसिं बहूणं विजयारायहाणीवत्थव्वगाणं देवाणं देवीण य आहेवच्चं जाव दिव्वाई भोगभोगाइं भुंजमाणे विहरइ. से तेणटेणं गो० ! एवं वुच्चति- विजये दारे २, अदुत्तरं च णं गो० ! विजयस्स णं दारस्स सासए णामधेज्ने पं० जण्ण कयाई णत्थि ण कयाई ण भविस्सति जाव अवट्ठिए णिच्चे विजए दारे ।१३५। कहिं णं भंते ! विजयस्स देवस्स विजयाणाम रायहाणी पं०?, गो० ! विजयस्सणं दारस्स पुरत्थिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवतित्ता अण्णंमिजंबुद्दीवे बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया णाम रायहाणी पं० बारस जोयणसहस्साइं आयामविक्खंभेणं सत्तत्तीसजोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं पं०, साणं एगेणं पागारेणं सव्वतो समंता संपरिक्खित्ता, सेणं पागारे सत्ततीसं जोयणाइं अद्धजोयणं च उदउच्चत्तेणं मूले अद्धतेरस जोयणाई विक्खंभेणं मज्झेत्थ सक्कोसाइंछजोयणाई विक्खंभेणं उप्पिं तिण्णि सद्धकोसाइं जोयणाई विक्खंभेणं मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए बाहिं वट्टे अंतो चउरंसे गोपुच्छसंठाणसंठिते सव्वकणगामए अच्छे जाव पडिरूवे, सेणं पागारेणाणाविहपंचवण्णेहिं कविसीसएहिं उवसोभिए, तं०-किण्हेहिं जाव सुकिल्लेहि, + ते णं कविसीसका अद्धकोसं आयामेणं पंचधणुसताई विक्खंभेणं देसोणमद्धकोसं उड्ढंउच्चत्तेणं सव्वमणिमया अच्छा जाव पडिरूवा, विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसं २ दारसतं भवतीतिमक्खायं, ते णं दारा बावढि जोयणाइं अद्धजोयणं च उड्ढंउच्चत्तेणं एक्कतीसं जोयणाई कोसं च विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणगथूभिधागा ईहामिय तहेव जधा विजए दारे जाव तवणिज्जवालुगपत्थडा सुहफासा सस्सि (म)रीए सरूवा पासातीया०, तेसिंणं दाराणं उभयपासिं दुहतो णिसीयाए दो चंदणकलसपरिवाडीओ पं० तहेव भाणियव्वं जाव वणमालाओ, तेसिंणं दाराणं उभओ पासिं दुहतो णिसीयाए दो दो पगंठगा पं०, ते णं पगंठगा एक्कतीसं जोयणाई कोसं च आयामविक्खंभेणं पन्नरस जोयणाई अड्ढाइज्जे कोसे बाहल्लेणं पं० सव्ववइरामया अच्छा जाव पडिरूवा, तेसिं णं म पगंठगाणं उप्पिं पत्तेयं २ पासायवडिंसगा पं०, ते णं पासायवडिंसगा एक्कतीसंजोयणाई कोसंच उड्ढउच्चत्तेणं पन्नरस जोयणाई अड्ढाइज्जे य कोसे आयामविक्खंभेणं है सेसं तं चेव जाव समुग्गया णंवर बहुवयणं भाणितव्वं, विजयाए णं रायधाणीए एगमेगे दारे अट्ठसयं चक्कज्झयाणं जाव अट्ठसतं सेयाणं चउविसाणाणं णागवरकेऊणं, एवामेव सपुव्वावरेणं विजयाए रायहाणीए एगमेगे दारे आसीतं २ केउसहस्सं भवतीतिमक्खायं, विजयाए णं रायहाणीए एगमेगे दारे तेसिंणं दाराणं पुरओ सत्तरस भोमापं०, तेसिंणं भोमाणं भूमिभागा उल्लोया (य) पउमलया० भत्तिचित्ता, तेसिंणं भोमाणं बहुमज्झदेसभाएजे ते नवमनवमा भोमा तेसिंणं भोमाणं बहुमज्झदेसभाए पत्तेयं २ सीहासणा पं० सीहासणवण्णओ जाव दामा जहा हेट्ठा, एत्थ णं अवसेसेसु भोमेसु पत्तेयं २ भद्दासणा पं०, तेसिं णं दाराणं उत्तिमा (उवरिमा) गारा' सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाव छत्ताइच्छत्ता, एवामेव सपुव्वावरेणं विजयाए रायहाणीए पंच दारसता भवंतीतिमक्खाया ।१३६। विजयाए णं ॥ ॐ रायहाणीए चउद्दिसिं पंचजोयणसताइं अबाहाए एत्थ णं चत्तारि वणसंडा पं० २०-(१५८) असोगवणे सत्तवण्णवणे चंपगवणे चूतवणे पुरत्थिमेणं असोमवणे दाहिणणं सत्तवण्णवणे पच्चत्थिमेणं चंपगवणे उत्तरेणं चूतवणे, ते णं वणसंडा साइरेगाई दुवालस जोयणसहस्साई विक्खंभेणं पत्तेयं २ पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ भाणियव्वो जाव बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति चिटुंति णिसीदति तुयट्टति रमंति ललंति कीलंति मोहंति + पुरापोराणाणं सुचिण्णाणं सुरक्वंताणं सुभाणं कडाणं कम्माणं कल्लाणं फलवित्तिविसेसं पच्चणुभवमाणा विहरंति, तेसिंणं वणसंडाणं बहुमज्झदेसभाए पत्तेयं २ पासायवडिसगा पं०, ते णं पासायवडिसगा बावहिँ जोयणाई अद्धजोयणं च उड्ढंउच्चत्तेणं एकतीसं जोयणाई कोसं च आयामविक्खंभेणं अब्भुग्गतमूसिया तहेव yovier-1-Currencienc44444444 श्री आगमगणमजूषा ८८५555555555555557555555555556TORS 並與听听听听听听听听听听听听听听听听听听听听听听听听听贝听听听听听听听听听听听听听听听听听听G" 95555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy