SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ (१४) जीवाजीवाभिगम (३) पडिवत्ति (च) २-३ / तिरि. उ. २ / मणुस्सा.. [२६] अविसुद्धलेसे अणगारे समोहतेणं अप्पाणेणं विसुद्धलेसं देवं देविं अणगारं जाणति पासति ?, नो तिणद्वे समट्ठे, अविसुद्धलेसे णं भंते! अणगारे समोहयासमोहतेणं अप्पाणेणं अविसुद्धलेसं देवं देवि अणगारं जाणति पासति ?, नो तिणट्ठे समट्ठे, अविसुद्धलेसे अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देवि अणगारं जाणति पासति ?, नो तिणट्ठ समट्ठे, विसुद्धलेसे णं भंते! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेसं देवं देवि अणगारं जाणति पासति ?, हंता जाणति पासति, जहा अविसुद्धलेसेणं छ आलावगा एवं विसुद्धलेस्सेणवि छ आलावा भाणितव्वा जाव विसुद्धलेस्से णं भंते! अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति । १०४ । अण्णउत्थिया णं भंते ! एवमाइक्खंति एवं भासेन्ति एवं पण्णवेति एवं परूवेति एवं खलु एगे जीवेगेणं समएणं दो किरियाओ पकरेति, तं० सम्मत्तकिरियं च मिच्छत्तकिरियं च, जंसमयं संमत्तकिरियं पकरेति तंसमयं मिच्छत्तकिरियं पकरेति जंसमयं मिच्छत्तकिरियं पकरेइ तंसमयं समत्तकिरियं पकरेइ, संमत्तकिरियापकरणताएं मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियापकरणताए संमत्तकिरिंयं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो किरितांतो पकरेति, तं० संमत्तकिरिंयं च मिच्छत्तकिरियं च, से कहमेतं भंते ! एवं ?, गो० ! जन्नं ते अन्नउत्थिया एवमाइक्खंति एवं भासंति एवं पण्णवेति एवं परूवेति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति तहेव जाव सम्मत्तकिरियं च मिच्छत्तकिरियं च, जे ते एवमाहंसु तं णं मिच्छा, अहं पुण गो० ! एवमाइक्खामि जाव परूवेमि एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेति, तं० सम्मत्तकिरियं वा मिच्छत्तकिरियं वा, जंसमयं समत्तकिरियं पकरेति णो तंसमयं मिच्छत्तकिरियं पकरेति जंसमयं मिच्छत्तकिरियं पकरेति नो तंसमयं संमत्तकिरियं पकरेति, संमत्तकिरियापकरणयाए नो मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियापकरणयाए णो संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेति, तं०-सम्मत्तकिरियं वा 'मिच्छत्तकिंरियं वा । १०५। ★ ★ ★ से तं चउविहपडिवत्तीए तिरिक्खजोणियउद्देसओबीओ समत्तो ॥ प्र०३ ति० उ० ★★★ २|| से किं तं मणुस्सा ?, २ दुविहा पं० तं०-संमुच्छिममणुस्सा य गब्भवक्कंतियमणुस्सा य । १०६ । से किं तं संमुच्छिममणुस्सा ? २ एगागारा पं०, कहिं णं भंते! संमुच्छिममणुस्सा संमुच्छंति ?, , गो ० ! अंतोमणुस्सखेत्ते जहा पण्णवणाए जाव सेत्तं संमुच्छिममणुस्सा । १०७ से किं तं गब्भवक्कंतियमणुस्सा ?, २ तिविधा पं० तं०- कम्मभूमगा अकम्मभूमगा अंतरदीवगा । १०८ । से किं तं अंतरदीवगा ?, २ अट्ठावीसतिविधा पं० तं०- एगोरूया आभासिता वेसाणिया णांगोली हयकण्णगा० आयंसमुहा० आसमुहा० आसकण्णा० उक्कामुहा० घणदंता जाव सुद्धदंता । १०९ । कहिं णं भंते ! दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पं० ?, गो० ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगुरुयदीवे णामं दीवे पं० तिन्नि जोयणसयाइं आयामविक्खंभेणं णव एकूणपण्णजोयणसए किंचिविसेसेण परिक्खेवेणं, सेणं एगाए पउमवरवेदियाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते, सा णं पउमवरवेदिया अट्ठ जोयणाई उहुंउच्चत्तेणं पंचधणुसयाई विक्खंभेणं एगूरुयदीवं समंता परिक्खेवेणं पं०, तीसे णं पउमवरवेदियाए अयमेयारूवे वण्णावासे पं० तं०- वइरामया निम्मा एवं वेतियावण्णओ जहा रायपसेईए तहा भाणियव्वो । ११० । सा णं पउमवरवेतिया एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ता, से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं वेतियासमए परिक्खेवेणं पं०, सेणं वणसंडे किण्हे किण्होभासे एवं जहा रायपसेणिज्जवणसंडवण्णओ तहेव निरवसेसं भाणियव्वं, तणाण य वण्णगंधफासो, सद्दो तणाणं, वावीओ उप्पायपव्वया पुढवीसिलापट्टगा य भाणितव्वा जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति । १११ । एगोरुयदीवस्स णं दीवस्स अंतो बहुसमरमणिज्जे भूमिभागे पं० से जहाणामए आलिंगपुक्खरेति वा एवं सयणिज्जे भाणितव्वे जाव पुढवीसिलापट्टगंसि तत्थ णं बहवे एगुरुयदीवया मणुस्सा य मणुस्सीओ य आसयंति जाव विहरंति, एगुरुयदीवे णं दीवे तत्थ २ देसे २ तहिं २ बहवे उद्दालका (प्र० मोद्दालका) कोद्दालका कतमाला णट्टमाला सिंगमाला संखमाला दंतमाला सेलमालगा णामं दुमगणा पं०, समणाउसो ! कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जाव बीयमंतो पत्तेहि य पुप्फेहि य अच्छण्णपडिच्छण्णा सिरीए अतीव KORK श्री आगमगुणमंजूषा- ८६८OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy