SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ %%%%25E8 %%%%% %%%%% 乐乐$$$$$$$$$$$$$乐乐乐乐乐玩玩乐乐乐乐乐所為 055555555555550% १४जीवानीवाधिगम पतिवति चि.)२३/तिरक्सजोणिया उ.१.२ [२५] %%%%%%%%%%%%sExam समणुपेहिनमाणा एवं समणुचितिज्जमाणा एएसुचेवदोसुकाएसुसमोयरंति, तं०-तसकाए चेव थावरकाए चेव, एवामेव सपुव्वावरेणं आजीवियदिट्ठतेणं चउरासीती जातिकुलकोडीजोणीपमुहसतसहस्सा भवंतीति मक्खाया।९९/ अत्थिणं भंते। विमाणाई सोत्थियाणि सोत्थियावत्ताई सोत्थियपभाई सोत्थियकन्ताई सोत्थियवन्नाई सोत्थियलेसाइं सोत्थियज्झयाइं सोत्थियसिंगाई सोत्थियकूडाइं सोत्थियसिट्ठाइं सोत्थुत्तरवडिंसगाई ?, हंता अस्थि, ते णं भंते ! विमाणा केमहालता पं० ?, गो० ! जावतिएणं सूरिए उदेति जावइएणं च सूरिए अत्थमति एवतिया तिण्णोवासंतराइं अत्थेगतियस्स देवस्स एगे विक्कमे सिता, से णं देवे ताए उक्किट्ठाए तुरियाए जाव दिव्वाए देवगतीए वीतीवयमाणे २ जाव एकाहं वा दुयाहं वा उक्को० छम्मासा वीतीवएज्जा अत्यंगतिया विमाणं वीतीवइज्जा अत्थेगतिया विमाणं नो वीतीवएज्जा, एमहालताणं गो०! ते विमाणापं०, अत्थिणं भंते! विमाणाइं अच्चीणि अच्चिरावत्ताइंतहेव जाव अच्चुत्तरवडिंसगातिं?, हंता अत्थि, ते विमाणा केमहालता पं०?, गो० ! एवं जहा सोत्थि (याई) णि णवरं एवतियाइं पंच उवासंतराइं अत्थेगतियस्स देवस्स एगे विक्कमे सिता सेसं तं चेव, अत्थि णं भंते ! विमाणाई कामाई कामावत्ताइं जाव कामुत्तरवडिंसयाई ?,हंता अत्थि, ते णं भंते ! विमाणा केमहालया पं०?, गो० ! जहा सोत्थियाईणि णवरं सत्त उवासंतराइं विक्कमे सेसं तहेव, अत्थि णं भंते ! विमाणाई विजयाइं वेजयंताइं जयंताई अपराजिताई ?, हंता अत्थि, तेणं भंते! विमाणा के०?, गो०! जावतिए सूरिए उदेइ एवइयाइं नव ओवासंतराइं सेसं तं चेव, नो चेव णं ते विमाणे वीइवएज्जा, एमहालया णं ते विमाणा पं० समणाउसो!।१००। * चउव्विहपडिवत्तीए तिरिक्खजोणियउद्देसओ पढमो॥प्र०३ ति० उ०१||★★★ कतिविहा णं भंते ! संसारसमावण्णगा जीवा पं०?, गो० ! छव्विहा पं० तं०-पुढवीकाइया जाव तसकाइया, से किं तं पुढविकाइया?,२ ॐ दुविहा पं० २०-सुहुमपुढवीकाइया य बादरपुढवीकायिया य, से किं तं सुहुमपुढविकाइया?,२ दुविहा पं० तं०-पज्जत्तगा य अपज्जत्तगा य, सेत्तं सुहुमपुढविकाइया, से किं तं बादरपुढविक्काइया ?, २ दुविहा पं० सं०-पज्जत्तगाय अपज्जत्तगा य एवं जहा पण्णवणापदे सण्हा सत्तविधा पं० खरा अणेमविहा पं० जाव असंखेज्जा, सेत्तं बादरपुढविक्काइया, सेत्तं पुढविक्काइया, एवं चेव जहा पण्णवणापदे तहेव निरवसेसं भाणितव्वं जाव वणप्फतिकाइया एवं जाव जत्थेको तत्थ सिता संखेज्ना सिय असंखेज्जा सिता अणंता, सेत्तं बादरवणप्फतिकाइया, सेत्तं वणस्सइकाइया, से किं तं तसकाइया?,२ चउब्विहा पं० २०-बेइंदिया तेइंदिया चउरिदिया पंचेदिया, से किं तं बेइंदिया ?, २ अणेगविधा पं०, एवं जं चेव पण्णवणापदे तं चेव निरवसेसं भाणितव्वं जाव सव्वट्ठसिद्धगदेवा, सेत्तं अणुत्तरोववाइया, सेत्तं देवा, सेत्तं पंचेदिया, सेत्तं तसकाइया।१०१। कतिविधा णं भंते ! पुढवी पं०?, गो० ! छव्विहा पुढवी पं० तं०-सण्हापुढवी सुद्धपुढवी वालुयापुढवी मणोसिलापु० सक्करापु० खरपुढवी, सण्हापुढवीणं भंते ! केवतियं कालं ठिती पं०?, गो० ! जह० अंतोमु० उक्को० एगं वाससहस्सं, सुद्धपुढवीए पुच्छा, गो० ! जह० अंतोमु० उक्को० बारसवाससहस्साई, वालुयापुढवीए पुच्छा, गो० ! जह० अंतोमु० उक्को० चोद्दस वाससहस्साई, मणोसिलापुढवीणं पुच्छा, गो० ! जह० अंतोमु० उक्को० सोलस वाससहस्साई, सक्करापुढवीए पुच्छा, गो० ! जह० अंतोमु० उक्को० अट्ठारस वाससहस्साई, खरपुढवीए पुच्छा, गो०! जह० अंतोमु० उक्को० बावीसं वाससहस्साइं, नेरइयाणं भंते केवतियं कालं ठिती पं०?, गो०! जह० दस वाससहस्साइं उक्को० तेत्तीसं सागरोवमाइं ठितिपदं सव्वं भाणियव्वं जाव सव्वट्ठसिद्धगदेवत्ति, जीवेणं भंते ! जीवेत्ति कालतो केवच्चिरं होइ ?, गो०! सव्वद्धं, पुढवीकाइए णं भंते ! पुढवीकाइएत्ति कालतो केवच्चिरं होति?, गो० ! सव्वद्धं, एवं जाव तसकाइए।१०२। पडप्पन्नपुढवीकाइया णं भंते ! केवतिकालस्स णिल्लेवा सिता ?, गो० ! जहण्णपदे असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं उक्कोसपए असंखेज्जाहिं उस्सपिणीओसप्पिणीहिं जहन्नपदातो उक्कोसपयं असंखेज्जगुणं, एवं जाव पडुप्पन्नवाउक्काइया, पडुप्पन्नवणप्फइकाइया णं भंते ! केवतिकालस्स निल्लेवा सिता?, गो० ! पडुप्पन्नवण० जहण्णपदे अपदा उक्कोसपदे अपदा पडुप्पन्नवणप्फतिकाइयाणं णत्थि निल्लेवणा, पडुप्पन्नतसकाइयाणं पुच्छा, जहण्णपदे सागरोवमसतपुहुत्तस्स उक्कोसपदे सागरोवमसतपुडुत्तस्स जहण्णपदा उक्कोसपदे विसेसाहिया।१०३। अविसुद्धलेस्सेणं भंते ! अणगारे असमोहएणं अप्पाणेणं विसुद्धलेसं देवं देविं अणगार र जाणइ पासइ ?,गो० नो इणद्वे समढे, अविसुद्धलेसे अणगारे समोहएणं अप्पाणेणं अविसुद्धलेसं देवं देविं अणगारं जाणति पासति ?, गो०! नो इण? समटे, Mero+58555555555555555/श्री आगमगुणमजूषा-८६७19 5 955555555SFOR 乐乐乐乐乐乐乐乐乐乐乐乐纸步纸兵纸手乐乐明明明明明明明明明明明明明明明天听听听听听听听听听心
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy