SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ 55555555555554 (१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) /तिरक्खजोणिया उ.१ (२४] 9555555555555EOXY ०-उरपरिसप्पथलयर० भुयपरिसप्पथलयर०, से किं तं उरगपरिसप्पथलयरपंचेदियतिरिक्खजोणिता?, २ दुविहा पं० तं०-जहेव जलयराणं तहेव चउक्कतो , एवं भुयगपरिसप्पाणवि भाणितव्वं, से तं भुयपरिसप्पथलयर०, से तं थलयरपंचेदियतिरिक्खजोणिता, से किं तं खहयरपंचेवियतिरिक्खजोणिया ?,२ वहा पं० २०-संमुच्छिमखहयर० गब्भवक्कंतियखहयर० य, से किंतं समुच्छिमखहयरपंचेदियतिरिक्खजोणिता?, २ दुविहा पं० तं०-पज्जत्तगसंमुच्छिमखहयर० अपज्जत्तगसंमुच्छिमखहयर० य, एवं गब्भवक्कंतियावि जाव पज्जत्तगब्भवक्कंतियावि अपज्जत्तगगब्भवक्कंतियावि, खहयरपंचेदियतिरिक्खजोणियाणं भंते १ कतिविधे जोणिसंगहे पं०?, गो० ! तिविहे जोणिसंगहे पं० तं०-अंडया पोयया संमुच्छिमा, अंडया तिविधा पं० तं०-इत्थी पुरिसा णपुंसगा, पोतया तिविधा पं० तं०-इत्थी पुरिसा णपुंसया, तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसका।९७। एतेसिंणं भंते ! जीवाणं कति लेसाओ पं०?, गो० ! छलेस्साओ पं० २०-कण्हलेसा जाव सुक्कलेसा, तेणं भंते ! जीवा किं सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?,गो०! सम्मादिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, तेणं भंते ! जीवा किंणाणी अण्णाणी?, गो०! णाणीवि अण्णाणीवि तिण्णि णाणाई तिण्णि अण्णाबाई भयणाए, ते णं भंते ! जीवा किं मणजोगी वइजोगी कायजोगी ?, गो० ! तिविधावि, ते णं भंते ! जीवा किं सागारोवउत्ता अणागारोवउत्ता?, गो० ! सागारोबउत्तावि अणागारोवउत्तावि, ते णं भंते ! जीवा कओ उववनंति किं नेरतिएहिंतो उव० तिरिक्खजोणिएहिंतो उव० ? पुच्छा, गो० ! असंखेज्जवासाउयअकम्मभूमगअंतरदीवगवज्जे-हिंतो उव०, तेसिंणं भंते ! जीवाणं केवतियं कालं ठिती पं० ?, गो० ! जह० अंतोमुहुत्तं उक्को० पलिओवमस्स असंखेजतिभागं, तेसिं णं भंते ! जीवाणं कति समुग्याता पं० १, गो० ! पंच समुग्याता पं० तं०-वेदणासमुग्घाए जाव तेयासमुग्घाए, ते णं भंते ! जीवा मारणंतियसमुग्घाएणं किं समोहता मरंति असमोहता मरंति?, गो० ! समोहतावि'म० असमोहयावि मरंति, ते णं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जति ?-किं नेरतिएसु उववज्जति ? तिरिक्ख० पुच्छा, गो० ! एवं उव्वट्टणा भाणियव्वा जहा वक्कंतीए तहेव, तेसिंणं भंते ! जीवाणं कति जातीकुलकोडिजोणीपमुहसयसहस्सा पं०१,गो० ! बारस जाती कुलकोडी जोणीपमुहसयसहस्साई, भुयगपरिसप्पथलयरपंचेदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणीसंगहे पं०?, गो० ! तिविहे जोणीसंगहे पं० त०-अंडगा पोयगा संमुच्छिमा, एवं जहा खहयराणं तहेव णाणत्तं जह० अंतोमुहुत्तं उक्को० पुव्वकोडी उव्वट्टित्ता दोच्चं पुढविं गच्छंति णव जातीकुलकोडी जोणीपमुहसतसहस्सा भवंती-तिमक्खायं सेसं तहेव, उरगपरिसप्पथलयरपंचेदियतिरिक्खजोणियाणं भंते ! पुच्छा जहेव भुयपरिसप्पाणं तहेव णवरं ठिती जह० अंतोमुहुत्तं उक्को० पुव्वकोडी उव्वट्टित्ता जाव पंचमि पुढविं गच्छंति दस जातीकुलकोडी चउप्पयथलयरपंचेदियतिरिक्ख० पुच्छा, गो० ! दुविधे पं० २०-जराउया (पोयया) य संमुच्छिमा य, (से किं तं) जराउया (पोयया)?,२ तिविधा पं० २०-इत्थी पुरिसाणपुंसका, तत्थणं जेते संमुच्छिमा ते सव्वे णपुंसया, तेसिंणं भंते ! जीवाणं कति लेस्साओ पं०?, सेसंजहा पक्खीणं णाणत्तं ठिती जहं० अंतोमुहत्तं उक्को० तिन्नि पलिओवमाइं उव्व० चउत्थिं पुढविंगच्छंति दस जातीकुलकोडी०, जलयरपंचेदियतिरिक्खजोणियाणं पुच्छा जहा भुयपरिसप्पाणं णवरं उव्व जाव अधेसत्तम पुढवि अद्धतेरस जातीकुलकोडीजोणीपमुह० जाव पं०, चउरिंदियाणं भंते ! कति जातीकुलकोडीजोणीपमुहसतसहस्सा पं०?, गो० ! नव जाईकुलकोडीजोणीपमुहसयसहस्सा समक्खाया, तेझंदियाणं पुच्छा, गो० ! अट्ट जाईकुल जावमक्खाया, बेइंदियाणं भंते ! कइ जाई० ?, पुच्छा गो० ! सत्त जाईकुलकोडीजोणीपमुह० १९८। कई णं भंते ! मंधा पं० ? कई णं भंते ! गंधसया पं०?, गो० ! सत्त गंधा सत्त गंधसया पं०, कई णं भंते ! पुप्फजाईकुलकोडीजोणिपमुहसयसहस्सा पं०?, गो० ! सोलस पुप्फजातीकुलकोडीजोणीपमुहसयसहस्सा पं०, तं०-चत्तारि जलयरा (या) णं चत्तारि थलयरा (या) णं चत्तारि महारूक्खियाणं चत्तारि महागुम्मिाताणं, कतिणं भंते ! वल्लीओ कति वल्लिसता पं०१, गो० ! चतारि वल्लीओ चत्तारि वल्लीसता पं०, कति णं भंते ! लताओ कति लतासता पं०?, गो० ! अटु लयाओ अट्ठ लतासतापं०, कति णं भंते ! हरियकाया हरियकोयसया पं० ?, गो० ! तओ हरियकाया तओ हरियकायसया पं०, फलसहस्संचबिंटबद्धाणं फलसहस्सं चणालबद्धाणं, ते सव्वे हरितकायमेव समोयरंति । ते एवं समणुगम्ममाणा एवं समणुगाहिज्जमाणा एवं wor # 555555555555555555 श्री आगमयुणमंजूषा - ८६६ 95555555555555555555555OOK CF听听听听听听听听听听听听听听听听听听听听听听%%明明乐 “《玉历历历乐乐乐国历历历明明听听听听听听听听听听听听听听听听听听听听听听听听0C 55555555555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy