SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ 乐乐$$$$$$$ $$$$$$乐乐听听听听听听听听乐乐乐乐乐乐乐乐乐乐明明乐 XG955555555555555 १४) जीवानीवामिमम । . पडियाना, मम्मा. (10s o २ उवसोभेमाणा २ चिट्ठति, एक्कोरुयदीवेणं दीवे तत्थ २ रुक्खा बहवे हेरुयालवणा भेरुयालवणा मेरुयालवणा सेरुयालवणा सालवणा सरलवणासतमा 卐 पूतफलिवणा खजूरिवणाणालिएरिवणा कुसविकुसवि जाव चिट्ठति, एगुरुयदीवेणं तत्थ २ बहवे तिलया लपया नग्गोधा जाव रायरुक्खाणंदिरुक्खाकुसविकुसवि० जाव चिटुंति, एगुरुयदीवे णं तत्थ २ बहूओ पउमलयाओ जाव सामलयाओ निच्चं कुसुमिताओ एवं लयावण्णओ जहा उववाइए जाव पडिरूवाओ, एकोरुयदीवेणं तत्थ २ बहवे सेरियागुम्मा जाव महाजातिगुम्मा ते णं गुम्मा दसद्धवण्णं कुसुमं कुसुमंति विधूयग्गसाहा जेण वायविधूयग्गसाला एगोरूयदीवस्स बहुसमरमणिज्ज भूमिभागं मुक्कपुप्फपुंजोवयारकलियं करेंति, एकोरूयदीवे णं तत्थ २ बहूओ वणरातीओ पं०, ताओ णं वणरातीतो किण्हातो किण्हो भासाओ जाव रम्माओ महामेहणिगुरुंबभूताओ जाव महई गंधद्धणिं मुयंतीओ पासादीताओ०, एगुरूयदीवे तत्थ २ बहवे मत्तंगा णामं दुमगणा पं० समणाउसो !, जहा से चंदप्पभमणिसिलागवरसीधुपवरवारुणिसुजातफलपत्तपुप्फचोयणिज्जा संसारबहुदव्वजुत्तसंभारकालसंघायासवा महुमेरगरिट्ठाभदुद्धजातीपसन्नमेल्लगसताउ 5 खज्जूरमुद्दियासारकाविसायणसुपक्करवोयरसवरसुरावण्णरसगंधफरिसजुत्तबलवीरियपरिणामा मज्जविहित्थ बहुप्पगारा तहेव ते मत्तंगयावि दुमगणा अणेगबहुविहवीससापरिणयाए मज्जविहीए उववेदा फलेहिं पुण्णा वीसंद(सट्ट)ति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति, एक्कोरुए दीवे तत्थ २ बहवे भिगंगया णामं दुमगणा पं० समणाउसो ! जहा से वारगघडकरगकलसकक्करिपायकं चणिउदंकवद्धणिसुपविट्ठरपारीचस-कभिंगारकरोडिसरगथरगपत्तीथा लणत्थगववलियअवगदगवारकविचित्तवट्टकमणिवट्टकसुत्तिचारुपिणया कंचणमणिरयणभत्तिविचित्ता भायणविधीए बहुप्पगारा तहेव ते भिगंगयावि दुमगणा + अणेगबहुगविविहवीससाए परिणताए भाजणविधीए उववेया फलेहिं पुन्नाविव विसद्वृति कुसविकुस० जाव चिट्ठति, एगोरुगदीवेणं दीवे तत्थ २ बहवे तुडियंगाणाम दुमगणा पं० समणाउसो ! जहा से आलिंगमुयंगपणवपडहदद्दरगकरडिडिडिमभंभाहोरंभकण्णियारखरमुहिमुगुंदसंखियप-रिलीवच्चगपरिवाइणिवंसवेणुवीणासुघोसविपंचिमहतिकच्छभिरगसगातलतालकंसतालसुसंवत्ता आतोज्जविधीणिउणगंधव्वसमयकुसलेहि फंदिया तिट्ठाणकरणसुद्धा तहेव ते तुडियंगयावि दुमगणा अणेगबहुविविधवीससापरिणयाए ततविततघणझुसिराए चउव्विहाए आतोज्जविहीए उववेया फलेहिं पुण्णा विसट्टन्ति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति, एगोरुयदी० तत्थ २ बहवे दीवसिहा णाम दुमगणा पं० समणाउसो! जहा से संझाविरागसमए नवणिहिपतिणो दीवियाचक्कवालविद पभूयवट्टिपलित्ताणेहिं धणिउज्जालियतिमिरमद्दए कणगणिगरकुसुमितपालियातयवणप्पगासो कंचणमणिरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाहिं दीवियाहिं सहसा पज्जलिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउल्लोयचिल्लियाहिं जालुज्जलपहसियाभिरामाहिं सोभेमाणा तहेव ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणामाए, उज्जोयविधीए उववेदा फलेहिं पुण्णा विसर्दृति कुसविकुसवि० जाव चिट्ठति, एगुरूयदीवे तत्थ २ बहवे जोतिसिहा णाम दुमगणा पं० समणाउसो ! जहा से अचिरुग्गयसरयसूरमंडलपचंडउक्कासहस्सदिप्पंत- विज्जुज्जलहुयवहनिद्भूमजलिय- निद्धंतधोयतत्ततवणिज्जकिंसुयासोयजावासुयणकुसुमविमउलियपुंजमणिरयणविमणजच्चहिंगुलयणिगररूवाइरेगरूवा तहेव तेजोतिसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोयविहीए उववेदा सुहलेस्सा मंदलेस्सा मंदायवलेस्सा कूडायइव ठाणठिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सव्वओ समंता ओभासंति उज्जोवेति पभासेंति कुसविकुसवि० जाव चिट्ठति, एगुरुयदीवे तत्थ २ बहवे चित्तंगा णाम दुमगणा पं० समणाउसो ! जहा से पेच्छणघरे विचित्ते रम्मे वरकुसुमदाममालुज्जले ॥ भासंतमुक्कपुप्फपुंजोवयारकलिए विरल्लियविचित्तमल्लसिरिदाममल्लसिरिसमुदयप्पगब्भे गंथिमवेढिमपूरिमसंघाइमेण मल्लेण छेयसिप्पियविभारतिएण सव्वतो * चेव समणुबद्धे पविरललंबंतविप्पइटेहिं पंचवण्णेहिं कुसुमदामेहिं सोभमाणेहिं सोभमाणे वणमालंतग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा म अणेगबहुविविहवीससापरिणयाए मल्लविहीए उववेया कुसविकुसवि० जाव चिट्ठति, एगुरुयदीवे तत्थ २ बहने चित्तरसा णाम दुमगणा पं० समणाउसो । जहा से सुगंधवरकलमसालितन्दुलविसिट्ठणिरुवहतदुद्धरद्धे सारयघयगुडखंडमहुमेलिए अतिरसे परमण्णे होज्ज उत्तमवण्णगंधमते रण्णो जहा वा चक्कवट्टिस्स होज्ज णिउणेहिं ELLENGEEEEEEEEEEEEEEEENELESEE PITIES- --------- ----.-.-.-.-.-.-.-.-.wamanAL YY听听听听听听听听听听听听听听听听听听听听圳明明明明明明明明明明明明乐乐听听听听听听听听 W
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy