SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ GRO (१४) जीवाजीवाभिगम (३). पडिवत्ति चउब्विए नेरड्या १-२ [१८] 原6666666666 चरमं स णं केवतियं अबाधाए अंतरे पं० ?, गो० ! असिउत्तरं जोयणसतसहस्सं अबाधार अंतरे पं०, इमोसे णं भंते! रयणप्पभा० उवरिल्लातो चरिमंताओ खरस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पं० १, गो० ! सोलस जोयणसहस्साइं अबाधाए अंतरे पं०, इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरमंताओ रयणस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाएं अंतरे पं० ?, गो० ! एक्कं जोयणसहस्सं अबाधाए अंतरे पं०, इमीसे णं भंते! रयण० उवरिल्लातो चरिमंतातो वइरस्स कण्डस्स उवरिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पं० १, गो० ! एक्कं जोयणसहस्सं अंतरे पं०, इमीसे णं रयण० उवरिल्लाओ चरिमंताओ वइरस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं भंते! केवतियं अबाधाए अंतरे पं० ?, गो० ! दो जोयणसहस्साई अबाधाए अंतरे पं०, एवं जाव रिट्ठस्स उवरिल्ले पन्नरस जोयणसहस्साइं हेट्ठिल्ले चरिमंते सोलस जोयणसहस्साइं, इमीसे णं भंते! रयण० उवरिल्लाओ चरिमंताओ पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस णं अबाधाए केवतियं अंतरे पं० १, गो० ! सोलस जोयणसहस्साइं अबाधाए अंतरे पं०, हेट्ठिल्ले चरिमंते एकं जोयणसयसहस्सं, आवबहुलस्स उवरि एक्कं जोयणसयसहस्सं हेट्ठिल्ले चरिमंते असीउत्तरं जोयणसयसहस्सं, घणोदहि० उवरिल्ले असिउत्तरजोयणसयसहस्सं हेल्ले चरिमंते दो जोंयणसयसहस्साइं, इमीसे णं भंते ! रयण० घणवातस्स उवरिल्ले चरिमंते० दो जोयणसयसहस्साइं हेट्ठिल्ले चरिमंते असंखेज्जाई जोयणसयसहस्साई, इमीसे णं भंते ! रयण० तणुवातस्स उवरिल्ले चरिमंते असंखेज्नाइं जोयणसयसहस्साइं अबाधाए अंतरे हेट्ठिल्लेवि असंखेज्नाई जोयणसयसहस्साई, एवं ओ वासंतरेवि, दोच्चाए णं भंते! पुढवीए उवरिल्लातो चरिमंताओ हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पं० ?, गो० ! बत्तीसुत्तरं जोयणसयसहस्सं अबाधाए अंतरे पं०, सक्कर० उवरि घणोदधिस्स हेट्ठिल्ले चरिमंते बावण्णुत्तरं जोयणसयसहस्सं अबाधाए०, घणवातस्स असंखेज्जाई जोयणसयसहस्साइं पं०, एवं जाव उवासंतरस्सवि, जावऽधेसत्तमाए णवरं जीसे जं बाहल्ल तेण घणोदधी संबंधेतव्वो बुद्धीए सक्करप्पभाए अणुसारेणं, घणोदहिसहिताणं इमं पमाणं तच्चाए णं भंते !० अडयालीसुत्तरं जोयणसतसहस्सं पंकप्पभाए पुढवीए चत्तालीसुत्तरं जोयणसयसहस्सं धूमप्पभाए अतीसुत्तरं जो सतसहस्सं तमाए छत्तीसुत्तरं जोयणसतसहस्सं अधेसत्तमाए अट्ठावीसुत्तरं जोयणसतसहस्सं, जाव अधेसत्तमाए, एस णं भंते! पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेट्ठिल्ले चरिमंते केवतियं अबाधाए अंतरे पं० १, गो० ! असंखेज्जाई जोयणसयसहस्साइं अबाधाए अंतरे पं० |८०| इमा णं भंते ! रयणप्पभापुढवी दोच्चं पुढवीं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा वित्थरेणं किं तुल्ला विसेसहीणा संखेज्जगुणहीणा ?, गो० ! इमा रयण० दोच्चं पुढवीं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहिया नो संखेज्जगुणा वित्थारेणं नो तुल्ला विसेसहीणा णो संखेज्जगुणहीणा, दोच्चा णं भंते! पुढवीं तच्चं पुढवि० बाहल्लेणं किं तुल्ला० ? एवं चेव भाणितव्वं एवं तच्चा चउत्थी पंचमी छट्ठी, छट्ठी णं भंते! पुढवी सत्तमं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा ?, एवं चैव भाणियव्वं, सेवं भंते ! २ ★ ★ ★ । ८१ ॥ चउविहपडिवत्तीए नेरइयउद्देसओ पढमो प्र० ३ना० १३० ॥ ★★★ कइ णं भंते! पुढवीओ पं० १, गो० ? सत्त पुढवीओ पं० तं० रयणप्पभा जाव अहेसत्तमा, इमीसे णं रयण० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवतियं ओगाहित्ता hasi वज्जित्ता मज्झे केवतिए केवतिया निरयावाससयससहस्सा पं० १, गो० ! इमीसे णं रयण० असीउत्तरजोयणसयसहस्सबाहल्लए उवरिं एगं जोयणसहस्सं जोयणसहस्सं वज्जेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा एत्थ णं रयणप्पभाए नेरइयाणं तीसं निरयावाससयसहस्साइं भवंतित्तिमक्खाया, ते णं णरगा अंतो वट्टा बाहिं चउरंसा जाव असुभा णरएस वेयणाएवं एएणं अभिलावेणं उवजुंजिऊण भाणियव्वं ठाणप्पयाणुसारेणं जत्थ जं बाहल्लं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पुढवीए, अहेसत्तमा मज्झे केवतिए कति अणुत्तरा महइमहालता महाणिरया पं० १, एवं पुच्छितव्वं वागरेयव्वंपि तहेव (प्र० छट्टित्तमासु कावोय अगणिवन्नाभा भाणितव्वा) । ८२ । इमीसे णं भंते! रयणप्पभाए पुढवीए णरका किंसंठिया पं० ?, गो० ! दुविहा पं० तं० आवलियपविट्ठा Xe ॐ श्री आगमगुणमंजूषा ८६०
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy