SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ ROR955555555555 (१४) जीवाजीवाभिगम (३) पडिवनि चउब्विए नेरड्या २ [१९] 55555555555555 C乐听听听听听听听听听听听听听听听听听听听听乐听听听听乐乐乐乐听乐乐明乐场 य आवलियबाहिरा य, तत्थ णं जे ते आवलियपविट्ठा ते तिविहा पं० तं० - वट्टा तंसा चउरंसा, तत्थ णं जे ते आवलियबाहिरा ते णाणासंठाणसंठिया पं० २०. म अयकोट्टसंठिता पिट्ठपयणग० कंडू ० लोही० कडाह ० थाली ० पिहङग ० किमियडसंठिता किन्नपुडग ० उडव ० मुरवसंठिता मुयंग ० नंदिमुयंगसंठिया आलिंगफ ० सुघोस ० दद्दरय ० पणव पडह ० भेरि ० झल्लरी ० कुतुंबक ० नालिसंठिया एवं जाव तमाए, अहेसत्तमाएं, णं भंते ! पुढवीए णरका किंसंठिता पं०?, गो० ! दुविहा पं ० तं०- वट्टे य तंसा य, इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केवतियं बाहल्लेणं पं०?, गो० ! तिण्णि जोयणसहस्साइं बाहल्लेणं पं तं ०- हेट्ठा घणा ॐ सहस्सं मज्झे झुसिरा सहस्सं उप्पिं संकुझ्या सहस्सं, एवं जाव अहेसत्तमाए, इमीसे णं भंते ! रयणप्प ० नरगा केवतियं आयामविक्खंभेणं केवइयं परिक्खेवेणं पं०?, गो ! दुविहा पं० तं - संखेज्जवित्थडा य असंखेज्जवित्थडा य, तत्थ णं जे ते संखेज्जवित्थडा ते णं संखेज्जाइं जोयणसहस्साइं आयामविक्खंभेणं संखेज्जाई जोयणसहस्साइं परिक्खेवेणं पं०, तत्थ णं जे ते असंखेजवित्थडा ते णं असंखेज्जाइं जोयणसहस्साई आयामविक्खं ० असं ० जोयणसह ० परिक्खेवेणं पं०, एवं जाव तमाए, अहेसत्तमाए णं भंते ! पुच्छा, गो० ! दुविहा पं० तं०- संखेजवित्थडे य असंखेज्जवित्थडा य, तत्थ णं जे से संखेज्जवित्थडे से णं एक्कं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस सहस्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाधिए परिक्खेवेणं पं०, तत्थ णं जे ते असंखेजवित्थडा ते णं असंखेज्जाइं जोयणसयसहस्साइं आयामविक्खंभेणं असंखेज्जाई जाव परिक्खेवेणं पं० ८३। इमीसेणं भंते रयणप्पभापुढवीए नरया केरिसया वण्णेणं पं०?, गो० ! काला कालावभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पं० एवं जाव अहेसत्तमाए, इमीसे णं भंते ! रयणप्पभाए पुढवीए णरका केरिसका गंधेणं पं ०?, गो० ! से जहाणामए अहिमडेति वा गोमडेति वा सुणग ० वा मज्जार ० वा मणुस्स मडेति वा महिस ० वा मूसग ० वा आस ० वा हत्थि ० वा सीह ० वा वग्घ ० वा विग वा दीविय ० वा मयकुहियचिरविणट्ठकुणिमवावण्णदुन्भिगंधे असुइविलीणविगयबीभत्थदरिसणिज्जे किमिजालाउलसंसत्ते, भवे एयारूवे सिया ?, णो इणद्वे, समढे, गो० ! इमीसेणं रयणप्पभाए पुढवीएणरगा एत्तो अणिट्टतरका चेव अकंततरका चेव जाव अमणामतरा चेव गंधेणं पं०, एवं जाव अधेसत्तमाए पुढवीए, इमीसे णं भंते ! रयणप्प ० णरया केरिसया फासेणं पं ?, गो ० ! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलंबचीरियापत्तेइ वा सत्तग्गेइ वा कुंतग्गेइ वा तोमरग्गेइ वा नारायग्गेइ वा सूलग्गेइ वा लउलग्गेइ वा भिडिमालग्गेइ वा सूचिकलावेति वा कवियच्छूति वा विंचुयकंटएति वा इंगालेति वा जालेति वा मुम्मुरेति वा अच्चित्ति वा अलाएति वा सुद्धागणीइ वा, भवे एतारूवे सिया ? णो तिणढे समटे, गो० ! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिठ्ठतरगा चेव जाव अमणामतरका चेव फासे णं पं०, एवं जाव अधेसत्तमाए पुढवीए।८४। इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केमहालिया पं० ?, गो० ! अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतरए सव्वखुड्डाए वढे तेल्लापूवसंठाणसंठिते वट्टे रथचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठिते एक जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचिविसेसाहिए परिक्खेवेणं देवेणं महिड्ढीए जाव महाणुभागे जाव इणायेवत्तिकटु इमं केवलकप्पं जंबुद्दीवं दीवं तीहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, से प्र णं देवे ताए उक्किट्ठाए तुरिताए चवलाए चंडाए सिग्याए उधुयाए जयणाए छेगाए दीघाए दिव्वगतीए वीतिवयमाणे २ जहण्णेणं एगाहं वा दुयाहं वा तिआहं वा उक्को ० छम्मासेणं वीतिवएज्जा, अत्थेगतिए वीइवएज्जा अत्थेगतिए नो वीतिवएज्जा, एमहालता णं गो० ! इमीसेणं रयणप्पभाए पुढवीए णरगा पं०, एवं जाव अधेसत्तमाए है णवरं अधेसत्तमाए अत्थेगतियं नरगं वीइवइज्जा अत्थेगइए नरगे नो वीतिवएज्जा ।८५। इमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा किंमया पं ०?, गो ! सव्ववइरामया पं०, तत्थ णं नरएसु बहवे जीवा य पोग्गला य अवक्कमंति विउक्कमति चयंति उववज्जति सासता णं ते णरगा दव्वट्ठयाए वण्णपज्जवेहिं गंध ० रस० फास ० असासया एवं जाव अहेसत्तमाए।८६। इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया कतोहितो उवव ० किं असण्णीहिंतो उव० सरीसिवेहितो उव २ पक्खिहिंतो उव० चउप्पएहिंतो उव ० उरगेहिंतो उव ० इत्थियाहिंतो उव ० मच्छमणुएहिंतो उव ०?, गो० ! असण्णीहितो उव ० जाव मच्छमणुएहितोवि उव० ..----------....-m irnar NEEE श्री आगम / LETELEA5545454545455555555555OOK Mainelibrary.o
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy