SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ ForOFF55555555555 (१४) जीवाजीवाभिगम (३) पडिवत्ति चउब्बिए नेरड्या [१७] 5fffffffffffeXOK HOTO明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FC चरिमंते कतिविधे पं०?, गो० ! तिविधे पं० तं०-एवं जाव उत्तरिल्ले, एवं सव्वासिं जाव अधेसत्तमाए उत्तरिल्ले ७६।इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पं०?, गो० ! छ जोयणाणि बाहल्लेणं पं०, सक्करप्पभाए घणोदधिवलए केवतियं बाहल्लेणं पं०?, गो० ! सतिभागाइं छजोयणाई बाहल्लेणं पं०, वालुयप्पभाए पुच्छा, गो० ! तिभागूणाई सत्त जोयणाई बाहल्लेणं पं०, एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई बाहल्लेणं पं०, धूमप्पभाए सतिभागाइं सत्त जोयणाई पं०, तमप्पभाए तिभागूणाई अट्ठजोयणाई, तमतमप्पभाए अट्ठ जोयणाई, इमीसे णं भंते ! रयणप्पभाए घणवायवलए केवतिय बाहल्लेणं पं०?, गो० ! अद्धपंचमाई जोयणाइं बाहल्लेणं, सक्करप्पभाए पुच्छा, गो० ! कोसूणाई पंच जोयणाई बाहल्लेणं पं०, एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाई बाहल्लेणं पं०, पंकप्पभाए सक्कोसाइं पंच जोयणाइं बाहल्लेणं पं०, धूमप्पभाए अद्धछट्ठाइं जोयणाई बाहल्लेणं पं०, तमप्पभाए कोसूणाई छजोयणाई बाहल्लेणं पं०, अहेसत्तमाए छजोयणाइं बाहल्लेणं पं०, इमीसे णं भंते ! रयणप्पभाए तणुवायवलए केवतियं बाहल्लेणं पं०?, गो०! छक्कोसेणं बाहल्लेणं पं०, एवं एतेणं अभिलावेणं सक्करप्पभाए सतिभागे छक्कोसे बाहल्लेणं पं०, वालुयप्पभाए तिभागूणे सत्तकोसे बाहल्लेणं पं०, पंकप्पभाए पुढवीए सत्तकोसं बाहल्लेणं पं०, धूमप्पभाए सतिभागे सत्तकोसे तमप्पभाए तिभागूणे अट्ठकोसे बाहल्लेणं पं० अधेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं पं०, इमीसे णं भंते ! रयणप्पभाए घणोदधिवलयस्स छज्जोयणबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दव्वाई वण्णतो काल जाव हंता अस्थि, सक्करप्पभाए णं भंते ! पु० घणोदधिवलयस्स सतिभागछजोयणबाहल्लस्स खेत्तच्छेदेणं छिज्जमाणस्स जाव हंता अत्थि, एवं जाव अधेसत्तमाए जं जस्स बाहल्लं, इमीसे णं भंते ! रयणप्पभाए घणवातवलयस्स अद्धपंचमजोयणबाहल्लस्स खेत्तच्छेदेणं छिज्ज जाव हंता अस्थि, एवं जाव अहेसत्तमाए जं जस्स बाहल्लं, एवं तणुवायवलयस्सवि जाव अधेसत्तमा जं जस्स बाहल्लं, इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधिवलए किंसंठिते पं० ?, गो० ! वट्टे वलयागारसंठाणसंठिए पं० जेणं इमं रयणप्पभं पुढविं सव्वतो संपरिक्खिवित्ताणं चिट्ठति, एवं जाव अधेसत्तमाए पु० घणोदधिवलए, णवरं अप्पणऽप्पणं पुढविं संपरिक्खिवित्ताणं चिट्ठति, इमीसे णं रयणप्पभाए घणवातवलए किंसंठिते पं०?, गो० ! वट्टे वलयागारे तहेव जाव जेणं इमं रयणप्पभाए घणोदधिवलयं सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठइ, एवं जाव अहेसत्तमाए घणवातवलए, इमीसेणं भंते ! रयणप्प० तणुवातवलए किंसंठिते पं०१, गो० ! वट्टे वलयागारसंठाणसंठिए जाव जेणं रयणप्पभाए घणवातवलयं सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठइ, एवं जाव अधेसत्तमाए तणुवातवलए, इमा णं भंते ! रयरप्पभा केवतिआयामविक्खंभेणं केवइयं परिक्खेवेणं पं० ?, गो० ! असंखेज्जाई जोयणसहस्साइं आयामविक्खंभेणं असंखेज्जाइंजोयणसहस्साई परिक्खेवेणं जाव अधेसत्तमा, इमाणं भंते ! रयणप्पभाअंतेय मज्झे य सव्वत्थ समा बाहल्लेणं पं० ?, हंता गो० ! इमा णं रयणप्पभा अंतेय मज्झेय सव्वत्थ समा बाहल्लेणं, एवं अधेसत्तमा।७७। इमीसेणं भंते ! रयणप्पभाए सव्वजीवा उववण्णपुव्वा सव्वजीवा उववण्णा ?, गो० ! इमीसे णं रयण सव्वजीवा उववण्णपुव्वा नो चेवणं सव्वजीवा उव०, एवं जाव अहेसत्तमाए पुढवीए, इमा णं भंते ! रयण सव्वजीवेहिं विजढपुव्वा सव्वजीवेहिं विजढा ?, गो० ! इमा णं रयण सव्वजीवेहिं विजढपुव्वा नो चेवणं सव्वजीवविजढा, एवं जाव अधेसत्तमा, इमीसे णं भंते ! रयण सव्वपोग्गला पविठ्ठपुव्वा सव्वपोग्गला पविट्ठा?, गो० ! इमीसेणं रयणप्पभापुढवीए सव्वपोग्गला पविठ्ठपुव्वा नो चेवणं सव्वपोग्गला पविट्ठा, एवं जाव अधेसत्तमाए पुढवीए, इमाणं भंते ! रयणप्पभा पुढवी सव्वपोग्गलेहिं विजढपुव्वा सव्वपोग्गला विजढा ?, गो० ! इमाणं रयणप्पभा० सव्वपोग्गलेहिं विजढपुव्वा नो चेवणं सव्वपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा 1७८। इमा णं भंते ! रयणप्पभापुढवीं किं सासया असासया ?, गो० ! सिय सासता सिय असासया, से केणतुणं भंते ! एवं वुच्चइ-सिय सासया सिय (१५३)असासया?, गो० ! दव्वट्ठयाए सासता वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासता. से तेणटेणं गो० ! एवं वुच्चति-तं चेव जाव सिय असासता, एवं जाव अधेसत्तमा, इमाणं भंते ! रयणप्पभा० कालतो केवच्चिरं होइ ?, गो० ! न कयाईण आसीण कयाई णत्थिण कयाई ण भविस्सति भुविंच भवइ य भविस्सति य धुवा णियया सासया अक्खया अव्वया अवट्ठित्ता णिच्चा, एवं जाव अधेसत्तमा ।७९। इमीसेणं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो Morror E F F FFFFF55 श्री आगमगुणमंजूषा - ८५९ $$$$$$$$$$$FFFFO2OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy