________________
फ्र
(१४) जीवाजीवाभिगम (३) पडिवत्ति चउब्विए नेरइया
[१६]
अणुगंतव्वा०‘तीसा य पण्णवीसा पण्णरसदसेव तिण्णि य हवंति। पंचूणसयसहस्सं पंचेव अणुत्तरा णरगा ||७|| जाव अहेसत्तमाए पंच अणुत्तरा महतिमहालया रिया पं० तं०-काले महाकाले रोरूए महारोरूए अपतिट्ठाणे । ७१ । अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे घणोदधीति वा घणवातेति वा तणुवातेति वा वासंतरेति वा?, हंता अत्थि, एवं जाव अहे सत्तमाए । ७२ । इमीसे णं भंते! रयणप्पभाए पुढवीए खरकंडे केवतियं बाहल्लेणं पं० १, गो० ! सोलस जोयणसहस्साई
फ्र
पं०, इमीणं भंते! रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहल्लेणं पं० १, गो० ! एक्कं जोयणसहस्सं बाहल्लेणं पं०, एवं जाव रिट्ठे, इमीसे णं भंते! रय० पु० पंकबहुले कंडे केवतियं बाहल्लेणं पं० ?, गो० ! चतुरसीतिजोयणसहस्साइं बाहल्लेणं पं०, इमीसे णं भंते! रय० आउबहुले कंडे केवतियं बाहल्लेणं पं० ?, गो० ! असीतिजोयणसहस्साइं बाहल्लेणं पं०, इमीसे णं भंते! रयणप्पभाए घणोदही केवतियं बाहल्लेणं पं० १, गो० ! वीसं जोयणसहस्साइं बाहल्लेणं पं०, इमीसे णं भंते ! रय० घणवाए केवतियं बाहल्लेणं पं०?, गो० ! असंखेज्जाई जोयणसहस्साइं बाहल्लेणं पं०, एवं तणुवातेऽवि ओवासंतरेऽवि, सक्करप्प० भंते ! घणोदही केवतियं बाहल्लेणं पं० ?, गो० ! वीसं जोयणसहस्साइं बाहल्लेणं पं०, सक्करप्प० घणवाते केवतियं बाहल्लेणं पं० १, गो० ! असंखेज्जाइं जोयणसहस्साइं बाहल्लेणं पं०, 'एवं तणुवातेवि ओवासंतरेवि, जहा सक्करप्पभा एवं जाव अधेसत्तमा । ७३ । इमीसे णं भंते ! रयणप्पभाए असीउत्तरजोयणसयसहस्सबाहल्लाए खेत्तच्छेएणं छिज्जमाणीए अत्थि दव्वाइं वण्णतो कालनीललोहितहालिद्दसुक्किल्लाई गंधतो सुरभिदुब्भिगंधाई रसतो तित्तकडुयकसायअंबिलमहुराई फासतो कक्खडमउयगरूयलहुसीतउसिणणिद्धलुक्खाई संठाणतो परिमंडलवट्टतंसचउरंसआययसंठाणपरिणयाई अन्नमन्नबद्धाई अण्णमण्णपुट्ठाइं अण्णमण्णओगाढाई अण्णमण्णसिणेहपडिबद्धाई अण्णमण्णघडत्ताए चिट्ठति ?, हंता अत्थि, इमीसे णं भंते! रयणप्पभाए पु० खरकंडस्स सोलसजोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अत्थि दव्वाइं वण्णओ काल जाव परिणयाई ?, हंता अत्थि, इमीसे णं रयणप्प० रयणनामगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं तं व जाव हंता अत्थि, एवं जाव रिट्ठस्स, इमीसे णं भंते ! रयणप्प० पंकबहुलस्स चउरासीतिजोयणसहस्सबाहल्लस्स खेत्त० तं चेव, एवं आउबहुलस्व असीतिजोयणसहस्सबाहल्लस्स, इमीसे णं भंते ! रयणप्प० घणोदधिस्स वीसजोयणसहस्सबाहल्लस्स खेत्तच्छेदेण तहेव, एवं घणवातस्स असंखेज्जजोयणसहस्सबाहल्लस्स तहेव, ओवासंतरस्सवि तं चेव, सक्करप्पभाए णं भंते ! पु० बत्तीसुत्तरजोयणसतसहस्सबाहल्लाए खेत्तच्छेएणं छिज्नमाणीए अथ दव्वा वणतो जाव घडत्ताए चिट्ठति ?, हंता अत्थि, एवं घणोदहिस्स वीसजोयणसहस्सबाहल्लस्स घणवातस्स असंखेज्जजोयणसहस्सबाहल्लस्स एवं जव ओवासंतरस्स, जहा सक्करप्पभाए एवं जाव अहेसत्तमाए । ७४ । इमा णं भंते! रयणप्पभा० किंसंठिता पं० १, गो० ! झल्लरिसंठिता पं०, इमीसे णं भंते ! रयणप्पभा० खरकंडे किंसंठिते पं० ?, गो० ! झल्लरिसंठिते पं०, इमीसे णं भंते! रयणप्पभा० रयणकंडे किंसंठिते पं० १, गो० ! झल्लरिसंठिए पं०, एवं जाव रिट्ठे, एवं पंकबहुलेवि, एवं आवबहुलेवि घणोदधीवि घणवाएवि तणुवाएवि ओवासंतरेवि सव्वे झल्लरिसंठिते पं०, सक्करप्पभा णं भंते! पुढवी किंसंठिता पं० १, गो० ! झल्लरिसंठिता पं०, सक्करप्पभापुढवीए घणोदधी किंसंठिते पं० १, गो० ! झल्लरिसंठिते पं०, एवं जाव ओवासंतरे, जहा सक्करप्पभाए वत्तव्वया एवं जाव असत्तमाएवि ।७५| इमीसे णं भंते ! रयणप्पभापुढवीए पुरत्थिमिल्लातो उवरिमंताओ केवतियं अबाधाए लोयंते पं० ?, गो० ! दुवालसहिं जोयणेहिं अबाधाए लोयंते पं०, एवं दाहिणिल्लातो पच्चत्थिमिल्लातो उत्तरिल्लातो, सक्करप्पभापुरत्थिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पं० ?, गो० ! तिभागूणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पं०, एवं चउद्दिसिपि, वालुयप्पभाए पुरत्थिमिल्लातो पुच्छा, गो० ! सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पं०, एवं चउद्दिसिपि, एवं सव्वासिं चउसुवि दिसासु पुच्छितव्वं, पंकप्पभाए चोद्दसहिं जोयणेहिं अबाधाए लोयंते पं०, पंचमाए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पं०, छट्ठीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पं०, सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयंते पं०, एवं जाव उत्तरिल्लातो, इमीसे णं भंते ! रयणप्पभापुरत्थिमिल्ले चरिमंते कतिविधे पं० ?, गो० ! तिविहे पं० तं० घणोदधिवलए घणवायवलए तणुवायवलए, इमीसे णं भंते! रयणप्पभाए दाहिणिल्ले
YKO श्री आगमगुणमंजूषा - ८५८