SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ ROR9555555555555555 (१३) रायपसेणियं [(२) उवंगसुत्तं] [३७] 5555555555553EATOR 55555555QExog अभिसमन्नागए।८१। सूरियाभस्स णं भंते ! देवस्स केवतियं कालं ठिती पं० १,गोयमा ! चत्तारि पलिओवमाई ठिती पं०, से णं सूरियाभे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, तं०अड्ढाई दित्ताई विउलाई विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णाई बहुधणबहुजातरूवरययाई आओगपओगसंपउत्ताई विच्छड्डिपउरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाई बहुजणस्स अपरिभूताई तत्थ अन्नयरेसु कुलेसु पुत्तत्ताए पच्चाइस्सइ, तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ तए णं तस्स दारयस्स० नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं वितिक्कंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेहिति ततियदिवसे चंदसूरदंसणिगं करिस्संति छठे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कं ते संपत्ते बारसाहे दिवसे णिव्वित्ते असुइजायकम्मकरणे चोक्खे संमज्जिओवलित्ते विउलं असणपाणखाइमसाइमं उवक्खडावेस्संति त्ता म मित्तणाइणियगसयणसंबंधिपरिजणं आमंतेत्ता तओ पच्छा पहाया कयबलिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते मित्तणाइजाव परिजणेण सद्धिं विउलं असणं० आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा एवं चेवणं विहरिस्संति जिमियभुत्तुत्तरागयाविय णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तणाइजावपरिजणं विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेस्संति सम्माणिस्संति त्ता तस्सेव मित्तजावपरिजणस्स पुरतो एवं वइस्संति जम्हा णं देवाणुप्पिया ! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्हं धम्मे दढा पइण्णा जाया तं होउ णं अम्हं एयस्स दारयस्स दढपइण्णे (इ) णामेणं, तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो नामधेनं करिस्संति दढपइण्णाइ य २, तए णं तस्स अम्मापियरो अणुपुव्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिज्जकरणं च पज्जेमणगं च पडिवद्धावणगं च पचंकमणगं च कन्नवेहणं च संवच्छरपडिलेहणगं च चूलोवणयं च अन्नाणि य बहूणि गब्भाहाणजम्मणाइयाइं महया इड्ढीसक्कारसमुदएणं करिस्संति।८। तए णं दढपतिण्णे दारए पंचधाईपरिक्खित्ते खीरधाईए मज्जणधाईए अंकधाईए मंडणधाईए किलावणधाईए, अन्नाहि य बहूहिं चिलाइयाहिं वामणियाहि वडभियाहिं बब्बरीहिं बउसियाहिं जोण्हियाहिं पण्णवियाहिं ईसिणियाहिं वारूणियाहिंलासियाहिंलाउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीहिं बहलीहिं मुरंडीहिं पारसीहिं णाणादेसीविदेसपरिमंडियाहिं सदेसणेवत्थगहियवेसाहिं इंगियचितियपत्थियवियाणाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालतरूणिवंदपरियालपरिवुडे वरिसधरकंचुइमहयरवंदपरिक्खित्ते हत्थाओ ह्त्थं साहरिज्जमाणे उवनच्चिज्जमाणे अंगेण अंगं परिभुज्जमाणे उवगिज्जेमाणे २ उवलालिज्जमाणे २ अवतासि०२ परिचुंबिज्जमाणे रम्मेसु मणिकोट्टिमतलेसु परंगमाणे २ गिरिकंदरमल्लीणेविव चंपगवरपायवे णिव्वाघायंसि सुहंसुहेणं परिवडिढस्सइ, तए णं तं दढपतिण्णं दारगं अम्मापियरो सातिरेगअट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणणक्खत्तमुहुत्तंसि पहायं कयबलिकम्म कयकोउअमंगलपायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इड्ढीसक्कारसमुदएणं कलायरियस्स उवणेहिति, तएणं से कलायरिए तह दढपतिण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरूयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ अत्थओ गंथओ (करणओ) पसिक्खावेहि य सेहावेहि य, तं०-लेहं गणियं रूयं नढें गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं १० जणवयं पासगं अट्ठावयं पारेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अंजं पहेलियं मागहियं णिद्दाइयं गाहं गीहयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहिं ३० तरूणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं चक्कलक्खणं दंडलक्खणं ४० असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविजं णगरमाणं खंधवारं माणवारं पडिचारं व्हं पडिवूहं ५० चक्कवूहं गरूलवूहं सगडवूह जुद्धं निजुद्धं जुद्धाइजुद्धं अट्ठिजुद्ध मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ६० ईसत्थं छरूप्पवायं धणुवेय हिरण्णपागं सुवण्णपागं - प्रमाणपागं धाउपागं, सुत्तखेड्ड वट्टखेड्ड णालियखेड्ड पत्तच्छेज्जं कडगच्छेज्जं सज्जीवनिजीवं सउणरूय ७२ मिति, तए णं से कलायरिए तं दढपइण्णं दरगं ५ लेहाइयाओ गणियप्पहाणाओ सउणरूयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओय गंथओय करणओय सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिति, vero 5 555 श्री आगमगुणमंजूषा : ८४१॥55555555555555555555555OOR 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$ 0元 QQ乐乐听听听听听听听听听听听听听听听听听听听听听听乐听听乐乐乐乐乐听听听听听听乐听听听听听听听听听FM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy