________________
(१३) रायपसेणियं [ (२) उवंगसुतं ]
[३६]
इक्खुवाडे रमणिज्जे भवइ जया णं इक्खुवाडे णो छिज्जइ जाव तया इक्खुवाडे अरमणिज्जे भवइ, जया णं खलवाडे उच्छुब्भइ उडुइज्जइ मलइज्जइ पुणिज्जइ खज्जइ पिज्जइ दिज्जइ तया णं खलवाडे रमणिज्ने भवति जया णं खलवाडे नो उच्छुब्भइ जाव अरमणिज्जे भवति, से तेणद्वेणं पएसी ! एवं वुच्चइ मा णं तुमं पएसी ! पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि जहा वणसंडेड वा०, तए णं पएसी केसिं कुमारसमणं एवं व० णो खलु भंते ! अहं पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविस्सामि जहा वणसंडेइ वा जाव खलवाडेइ वा, अहं णं सेयवियानगरीपमुक्खाइं सत्त गामसहस्साइं चत्तारि भागे करिस्सामि एगं भागं बलवाहणस्स दलइस्साम एवं भागं कुट्ठागारे छुभिस्सामि एगं भागं अंतेउरस्स दलइस्सामि एगेणं भागेणं महतिमहालियं कूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहिं दिन्नभइभत्तवेयणेहिं विउलं असणं ० उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पंथियपहियाणं परिभाएमाणे २ बहूहिं सीलव्वयगुणव्वयवेरमणपच्चक्खाणपोसहोववासेहिं जाव विहरिस्सामित्तिकट्टु जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । ७८ । तए णं से पएसी राया कल्लं जाव तेयसा जलंते सेयवियापामोक्खाई सत्त गामसहस्साइं चत्तारि भाए कीरइ, एगं भागं बलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जा उवक्खडेत्ता बहूणं समण जाव परिभाएमाणे विहरइ । ७९ । तए ण से पएसी राया समणोवासए अभिगयजीवाजीवे० विहरइ, जप्पभिडं च णं पएसी राया समणोवासए जाए तप्पभिडं चणं रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरति, तए णं तीसे सूरियकंताए देवीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - जप्पभिरं च णं पएसी राया समणोवासए जाए तप्पभिडं च णं रज्जं च रडं जाव अंतेउरं च ममं च जणवयं च अणाढायमाणे विहरइ तं सेयं खलु मे पएसिं रायं केणवि सत्थपओएण वा अग्गिपओगेण वा मंतप्पओगेण वा विसप्पओगेण वा उद्दवेत्ता सूरियकंतं कुमारं रज्जे ठवित्ता सयमेव रज्जसिरिं कारेमाणीए पालेमाणीए विहरित्तएत्तिकट्टु एवं संपेहेइ त्ता सूरियकंतं कुमारं सद्दावेइ त्ता एवं व० जप्पभिडं च णं पएसी राया समणोवासए जाए तप्पभिड़ं चणं रज्जं च जाव अंतेउरं च ममं च जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, तं सेयं खलु तव पुत्ता ! पएसिं रायं केणइ सत्थप्पयोगेण वा जाव उद्दवित्ता सयमेव रज्जसिरिं कारेमाणस्स पालेमाणस्स विहरित्तए, तए णं सूरियकंते कुमारे सूरियकंताए देवीए एवं वुत्ते समाणे सूरियकंताए देवीए एयमहं णो आढाइ नो परियाणाइ तुसिणीए संचिट्ठइ, तए णं तीसे सूरियकंताए देवीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था मा णं सूरियकंते कुमारे पएसिस्स रन्नो इमं रहस्सभेयं करिस्सइत्तिकट्टु पएसिस्स रण्णो छिद्दाणि य मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी २ विहरइ, तए णं सूरियकंता देवी अन्नया कयाई पएसिस्स रण्णो अंतरं जाणइ असणे जाव साइमे सव्ववत्थगंधमल्लालंकारे विसप्पजोगं पउंजइ, पएसिस्स रण्णो ण्हायरस जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असणं वत्थं जाव अलंकारं निसिरेइ. तए णं तस्स पएसिस्स रण्णो तं विससंजुत्तं असणं० आहारेमाणस्स० सरीरगंमि वेयणा पाउब्भूया उज्जला विउला पगाढा कक्कसा कडुया चंडा तिव्वा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरे दाहवक्कंतिए यावि विहरइ । ८०। तए णं से पएसी राया सूरियकंताए देवीए अत्ताणं संपलब्द्धं जाणित्ता सूरियकंताए देवीए मणसावि अप्पदुस्समाणे जेणेव पोसहसाला तेणेव उवागच्छइ त्ता पोसहसालं पमज्जइ त्ता उच्चारपासवणभूमिं पडिलेइ त्ता दब्भसंथारगं संथरेइ त्ता दब्भसंथारगं दुरूहइ त्ता पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहिंयं० सिरसावत्तं मत्थए अंजलिं कट्टु एवं व०नमोऽत्यु णं अरहंताणं जाव संपत्ताणं नमोऽत्थु णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगए इहगयंतिकट्टु वंदइ नमंसइ पुव्विपि णं मए केसिस्स कुमारसमणस्स अंतिए थूलगपाणाइवाए पच्चक्खाए जाव परिग्गहे तं इयाणिपिय णं तस्सेव भगवतो अंतिए सव्वं पाणाइवायं पच्चक्खामि जाव परिग्गहं सव्वं कोहं जाव मिच्छादंसणसल्लं अकरणिज्जं जोयं पच्चक्खामि सव्वं असणं० चउव्विहंपि आहारं जावज्जीवाए पच्चक्खामि जंपिय मे इमं इट्टं जाव फुसंतुत्तिकट्टु एयंपिय णं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकट्टु आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विमाणे उववायसभाए जाव उववण्णे, तए णं से सूरियाभे देवे अहुणोववन्नए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छति, तं०आहारपज्जत्तीए सरीर० इंदिय० आणापाण० भासामणपज्जत्तीए, तएवं खलु भो ! सूरियाभेणं देवेणं सा दिव्वा देविड्ढी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते श्री आगमगुणमंजूषा ८४००
HOROS
MOTO
RO