SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ 0955$$$$$$$步步步步明 (१३) रायपसेणियं [२) उवंगसुतं] [३५] 555555555555555FOOT FOX 听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐听听听听听听听听听听听听听听听听听听乐纸F6CM अयभारं छड्डेति त्ता तउयभारं बंधंति, तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए तउयभारं बंधित्तए, तए णं ते पुरिसा तं पुरिसं एवं व०-एस णं देवाणुप्पिया! तउयभंडे जाव सुबहुं अए लब्भति तं छड्डेहिं णं देवाणुप्पिया ! अयभारगं तउयभारगं बंधाहि, तए णं से पुरिसे एवं व०-दूराहडे मे देवा० ! अए चिराहडे मे देवा० ! अएफ अइगाढबंधणबद्धे मे देवाणु० ! अए असिलिट्ठबंधणबद्धे देवा० ! अए धणियबंधणबद्धे देवा० ! अए णो संचाएमि अयभारगं छड्डेत्ता तउयभारगं बंधित्तए, तए णं ते पुरिसा तं पुरिसं जाहे णो संचायंति बहूहिं आघवणाहि य पन्नवणाहि य आघवित्तए वा पण्णवित्तए वा तया अहाणुपुव्वीए संपत्थिया, एवं तंबागरं रूप्पागरं सुवन्नागरं रयणागरं वइरागरं, तएणं ते पुरिसा जेणेव सयाजणवया जेणेव साइं नगराई तेणेव उवागच्छन्ति त्ता वयरणिक्कणयं करेतित्ता सुबहुदासीदासगोमहिसगवेलगं गिण्हंति त्ता अट्ठतलमूसियपासायवडंसगे कारावेति ण्हाया कयबलिकम्मा उप्पिंपासायवरगया फुट्टमाणेहिं मुइं गमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरूणीसंपउत्तेहिं उवणच्चिज्जमाणा उवगिज्जमाणा उवलालिज्जमाणा इढे सद्दफरिस जाव विहरंति, तए णं से पुरिसे अयभारेण जेणेव सए नगरे तेणेव उवागच्छइ अयभारगं गहाय अयविक्किणणं करेति त्ता तंसि अप्पमोल्लंसि निट्ठियंसि झीणपरिव्वए ते पुरिसे उप्पिं पासायवरगए जाव विहरमाणे पासति त्ता एवं व०-अहोणं अहं अधन्नो अपुन्नो अकयत्थो अकलयक्खणो हिरिसिरिवज्जिए हीणपुण्णचाउद्दसे दुरंतपंतलक्खणे, जति णं अहं मित्ताण वा णाईण वा नियगाण वा सुणंतओ तो णं अहंपि एवं चेव उप्पिं पासायवरगए जाव विहरंतो, से तेणद्वेणं पएसी ! एवं वुच्चइ-मा णं तुमं पएसी ! पच्छाणुताविए भविज्जासि जहा व से पुरिसे अयभारिए ११७५। एत्थ णं से पएसी राया संबुद्धे केसिकुमारसमणं वंदइ जाव एवं व०-णो खलु भंते ! अहं पच्छाणुताविए भविस्सामि जहा व पुरिसे अयभारिए तं इच्छामि णं देवाणुप्पियाणं अंतिए केवलिपन्नत्तं धम्मं निसामित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंध०, धम्मकहा जाव चित्तस्स तहेव गिहिधम्म पडिवज्जइ त्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए ।७६। तए णं केसी कुमारसमणे पएसिं रायं एवं व०-जाणासि तुमं पएसी ! कई आयारिया पं०?, हंता जाणामि, तओ आयारिआ पं० तं०कलायरिए सिप्पायरिए धम्मायरिए, जाणासि णं तुमं पएसी ! तेसिं तिण्हं आयरियाणं कस्स का विणयपडिवत्ती पउंजियव्वा ?, हंता जाणामि, कलायरियस्स सिप्पायरियस्स उवलेवणं संमज्जणं वा करेज्जा पुरओ पुप्फाणि वा आणवेज्जा मज्जावेज्जा मंडावेज्जा भोयाविज्जा वा विउलं जीवितारिहं पीइदाणं दलएज्जा पुत्ताणुपुत्तियं वित्तिं कप्पेज्जा, जत्थेव धम्मायरियं पासिज्जा तत्थेव वंदेज्जा णमंसेज्जा सक्कारेज्जा सम्माणेज्जा कल्लाणं मंगलं देवयं चेइयं पज्जुवासेज्जा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेज्जा पाडिहारिएणं पीढफलगसिज्जासंथारेणं उवनिमंतेज्जा, एवं च ताव तुमं पएसी ! एवं जाणासि तहावि णं तुमं ममं वामंवामेणं जाव वट्टित्ता ममं एयम8 अक्खामित्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए, तएणं से पएसी राया केसिं कुमारसमणं एवं व०-एवं खलु भंते ! मम एयारूवे अज्झत्थिए जाव समुप्पज्जित्था-एवं खलु अहं देवाणुप्पियाणं वामंवामेणं जाव वट्टिए तं सेयं खलु मे कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते अंतेउरपरियाल सद्धिं संपरिखुडस्स देवाणुप्पिए वंदित्तए नमंसित्तए एतमट्ठे भुज्जो २ सम्म विणएणं खामित्तएत्तिकटु जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगए, तए णं से पएसी राया कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते हठ्ठतुट्ठजावहियए जहेव कूणिए तहेव निग्गच्छइ अंतेउरपरियाल सद्धि संपरिवुडे पंचविहेणं अभिगमेणं वंदइ नमंसइ एयमटुं भुज्जो २ सम्मं विणएणं खामेइ ।७७। तए णं केसीकुमारसमणे पएसिस्स रण्णो सूरियकंतप्पमुहाणं देवीणं तीसे य महतिमहालियाए महच्चपरिसाए जाव धम्म परिकहेइ, तएणं से पएसी राया धम्म सोच्चा निसम्म उठाए उठेति त्ता केसिकुमारसमणं वंदइ नमसइत्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए, तए णं केसी कुमारसमणे पएसिरायं एवं व०-मा णं तुमं पएसी ! पुब्वि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि जहा से वणसंडेइ वा णमुसालाइ वा इक्खुवाडएइ वा खलवाडएइ वा, कहं णं ? भंते !, वणसंडे पत्तिए पुप्फिए फलिए हरियगरेरिज्जमाणे सिरीए अतीव उवसोभेमाणे २ चिट्ठइ तया णं वणसंडे रमणिज्जे भवति, जया णं वणसंडे नो पत्तिए नो पुप्फिए नो फलिए नो हरियगरिरेज्जमाणे णो सिरीए अईव उवसोभेमाणे २ चिट्ठइ तया णं जुन्ने झडे परिसडियपंडुपत्ते सक्करूक्खे इव मिलायमाणे चिइ तया णं वणे णो रमणिज्ने भवति, जयाणं णसालावि गिज्नइ वाइज्नइ नच्चिज्जइहसिज्जइ रमिज्जइ तया णं णसाला रमणिज्जाज भवइ जया णं नट्टसाला णो गिज्जइ जाव णो रमिज्जइ तया णं णट्टसाला अरमणिज्जा भवति, जया णं इक्खुवाडे छिज्जइ भिज्जइ सिज्जइ पिज्जइ दिज्जइ तया णं re: 555555555555555555 श्री आगमगुणमंजूषा - ८३९555555555555555555555555HOR GO乐乐乐的少听听听听听听听听听听听听听听听听听听听听听$$$$$$$$$$$$$听听听听听听听听听听QQ
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy