SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ ) ORO5步步步步步步步步步步步步步步明 (१३) रायपसेणियं [(२) उवंगसुतं] [३४] 555555555555555SONOT %%% रणं तुमं पएसी अववहारी।७२। तए णं पएसी ! राया केसिकुमारसमणं एवं व०-तुज्झे णं भंते ! इयच्छेया दक्खा जाव उवएसलद्धा समत्था णं भंते ! ममं करयलंसि + वा आमलयं जीवं सरीराओ अभिनिव्वट्टित्ताणं उवदंसित्तए?, तेणं कालेणं० पएसिस्स रण्णो अदूरसामंते वाउयाए संवुत्ते तणवणस्सइकाए एयइ वेयइ चलइ फंदइ घट्टइ उदीरइ तं तं भावं परिणमइ, तए णं केसीकुमारसमणे पएसिरायं एवं व०-पाससिणं तुम पएसी ! एयं तणवणस्सइकायं एयंतं जाव तं तं भावं परिणमंतं ?, हंता पासामि, जाणासि णं तुम पएसी ! एयं तणवणस्सइकायं किं देवो चालेइ असुरो० णागो वा० किन्नरो वा चालेइ किंपुरिसो वा चालेइ महोरगो वा चालेइ गंधव्वो वा चालेइ ?, हंता जाणामि, णो देवो चालेइ जाव णो गंधव्वो चालेइ वाउयाए चालेइ, पाससि णं तुमं पएसी ! एतस्स वाउकायस्स सरूविस्स सकामस्स सरागस्स समोहस्स सवेयस्स सलेसस्स ससरीरस्स रूवं?, णो तिणढे०, जइ णं तुम पएसी राया ! एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स रूवं न पाससितं कहं णं पएसी ! तव करयलंसि वा आमलगं जीवं उवदंसिस्सामि?, एवं खलु पएसी ! दस ठाणाई छउमत्थे मणुस्से सव्वभावेणं न जाणइ न पासइ, तं०-धम्मत्थिकायं अधम्मत्थिकायं आगासत्थिकायं जीवं असरीरपडिबद्धं परमाणुपोग्गलं सई गंधं वायं अयं जिणे भविस्सइ वा णो भविस्सइ अयं सव्वदुक्खाणं अंतं करेस्सइ वा नो वा, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ, तं०-धम्मत्थिकायं जाव नोवा करिस्सइ, तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवो तं चेव ९।७३। तए णं से पएसीराया केसि कुमारसमणं एवं व०-से नूणं भंते ! हत्थिस्स य कुंथुस्स य समे चेव जीवे ?, हंता पएसी ! हत्थिस्स य कुंथुस्सय समे चेव जीवे, सेणूणं भंते! हत्थीउ कुंथू अप्पकम्मतराए चेव अप्पाकिरियतराए चेव अप्पासवतराए चेव एवं आहारनीहारउस्सासनीसासइड्ढीपहावजुई अप्पतराए चेव, एवं च कुंथूओ हत्थी महाकम्मतराए चेव महाकिरिय जाव ?, हंता पएसी ! हत्थीओ कुंथू अप्पकम्मतराए चेव कुथूओ वा हत्थी महाकम्मतराए चेव तं चेव, कम्हा णं भंते ! हत्थिस्स य कुंथुस्स य समे चेव जीवे ?, पएसी ! से जहाणामए कूडागारसाला सिया जाव गंभीरा अह णं केई पुरिसे जोइं व दीवं व गहाय तं कूडागारसालं अंतो २ अणुपविसइ तीसे कूडागारसालाए सव्वतो समंता घणनिचियनिरंतराणि णिच्छिड्डाई दुवारवयणाई पिहेति त्ता तीसे कूडागारसालाए बहुमज्झदेसभाए तं पईवं पलीवेज्जा तए णं से पईवे तं कूडागारसालं अंतो ओभासइ उज्जोवेइ तवति पभासेइ, णो चेव णं बाहिं, अहणं से पुरिसे तं पईवं इइडरएणं पिहेज्जा तए णं से पईवे तं इड्डरयं अंतो ओभासेइ णो चेव णं इड्डरगस्स बाहिं णो चेव णं कूडागारसालाए बाहिं, एवं किलिजेणं गंडमाणियाए पच्छिपिडएणं आढतेणं अद्धाढतेणं पत्थएणं अद्धपत्थएणं अट्ठभाइयाए चाउब्भाइयाए सोलसियाए छत्तीसियाए चउसट्ठियाए दीवचंपएणं तए णं से पदीवे दीवचंपगस्स अंतो ओभासति० नो चेव णं दीवचंपगस्स बाहिं नो चेवणं चउसट्ठियाए बाहिं णो चेवणं कूडागारसालं णो चेव णो कूडागारसालाए बाहिं, एवामेव पएसी ! जीवेऽविजं जारिसयं पुव्वकम्मनिबद्धं बोदि णिव्वत्तेइ तं असंखेजेहिं जीवपदेसेहिं सच्चित्तं करेइ खुडिडयं वा महालियं वा तं सद्दहाहिणं तुमं पएसी! जहा तं चेव १०७४ातए णं पएसी राया केसि कुमारसमणं एवं व०-एवं खलु भंते ! मम अज्जगस्स एस सन्ना जाव समोसरणे जहा तज्जीवो तंसरीरं नो अन्नो जीवो अन्नं सरीरं तयाणंतरं च णं मम पिउणोऽविएस सण्णा तयाणंतरं ममविएसा सण्णाजाव समोसरणं तं नोखलु अहं बहुपुरिसपरंपरागयं कुलनिस्सियं दिहिँछंडेस्सामि, तएणं केसीकुमारसमणे पएसिरायं एवं व०-माणं तुमं पएसी! पच्छाणुताविए भवेज्जासि जहा व से पुरिसे अयहारए, के णं भंते ! से अयहारए?, पएसी! से जहाणामए केई पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अत्थकंखिया अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अकामियं छिन्नावायं दीहमद्धं अडविं अणुपविठ्ठा, तए णं ते पुरिसा तीसे अकामियाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगं महं अयागरं पासंति, अएणं सव्वतो समंता आइण्णं विच्छिण्णं संथर्ड उवत्थडं फुडं गाढं अवगाढं पासति त्ता हट्ठतुट्ठजावहियया अन्नमन्नं सद्दावेति त्ता एवं व०-एस णं देवाणुप्पिया ! अयभंडे इढे कंते जाव मणामे, तं सेयं ॥ ॐ खलु देवाणुप्पिया! अम्हं अयभारह बंधित्तएत्तिकटु अन्नमन्नस्स एयमट्ट पडिसुणेति त्ता अयभारं बंधंति त्ता अहाणुपुव्वीए संपत्थिया, तएणं ते पुरिसा अकामियाए जाव अडवीए किंचिदेस अणुपत्ता समाणा एगं महं तउआगरं पासंति तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं व०-एस णं देवाणुप्पिया ! तउयभंडे जाव मणामे अप्पेणं चेव तउएणं सुबह अए लब्भति तं सेयं खलु देवाणुप्पिया ! अयभारए छड्डेत्ता तउयभारए बंधित्तएत्तिकटु अन्नमन्नस्स अंतिए एयमद्वं पडिसुणेति त्ता, worOS9999999999995 श्री आगमगुणमंजूषा-८३८455555555 5 555555EONOK 5555555555554 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明乐乐听听听听听听听听听听听听听听%5CM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy