SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ Xo35555555555555 (१३) रायपसेणियं [ (२) उवंगसुत्तं] [३८] 555555555555520 SOC$$$$听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐玩玩乐乐乐乐乐乐贝贝贝贝贝乐 तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति त्ता विउलं जीवियारिहं पीतिदाणं दलइस्संति विउलं जीवियारिहं० दलइत्ता पडिविसज्जेहिति ।८३। तए णं से दढपतिण्णे दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोव्वणगमणुपत्ते बावत्तरि-(१५०) कलापंडिए अट्टारसविहदेसोप्पगारभासाविसारए णवंगसुत्तपडिबोहिए गीयरई गंधव्वणट्टकुसले सिंगारागारचारूवेसे संगयगयहसियभणियचिट्ठियविलास-संलावनिउणजुत्तोवयारकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलंभोगसमत्थे साहसिए वियालचारी यावि भविस्सइ, तए णं तं दढपइण्णं दारगं अम्मापियरो उम्मुक्कबालभावं जाव वियालचारिं च वियाणित्ता विउलेहिं अन्नभोगेहि य पाणभोगेहि य लेणभोगेहिंय वत्थभोगेहि य सयणभोगेहि य उवनिमंतिहिति, तए णं दढपइण्णे दारए तेहिं विउलेहिं अन्नभोएहिं जाव सयणभोगेहिं णो सज्जिहिति णो गिज्झिहिति णो मुच्छिहिति णो अज्झोववज्जिहिति से जहाणामए पउमुप्पलेति वा पउमेइ वा जाव सयसहस्सपत्तेति वा पंके जाते जले संवुड्ढे णोवलिप्पइ पंकरएणं नोवलिप्पइ जलरएणं एवामेव दढपइप्पणेऽविदारए कामेहिं जाते भोगेहिं संवड्डिए णोवलिप्पिहिति० मित्तणाइणियगसयणसंबंधिपरिजणेणं, सेणं तथारूवाणं थेराणं अंतिए केवलं बोहि बुज्झिहिति केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति, से णं अणगारे भविस्सइ ईरियासमिए जाव सुहुययासणोइव तेयसा जलंते, तस्स णं भगवतो अणुत्तरेणं णाणेणं एवं दसणेणं चरित्तेणं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खन्तीए गुत्तीए मुत्तीए अणुत्तरेणं सच्चसंजमतवसुचरियफलणिव्वाणमग्गेण अप्पाणं भावेमाणस्स अणंते अणुत्तरे कसिणे पडिपुण्णे णिरावरणे णिव्वाघाए केवलवरनाणदंसणे समुप्पजिहिति, तए णं से भगवं अरहा जिणे केवली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियागं जाणिहिति तं०-आगतिं गतिं ठिति चवणं उववायं तक्कं कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्सभागी तं तं कालं मणवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ, तए णं दढपइन्ने केवली एयारूवेणं विहारेणं विहरमाणे बहूइं वासाइं केवलिपरियागं पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहूई भत्ताइं पच्चक्खाइस्सइ त्ता बहूई भत्ताइं अणसणाए छेइस्सइ त्ता जस्सट्टाए कीरइणग्गभावे केसलोचबंभचेरवासे अण्हाणगं अदंतवणं अच्छत्तगं अणुवहाणगं भूमिसेज्जाओ फलहसेज्जाओ परघरपवेसो लद्धावलद्धाई माणावमाणणाई परेसिं हीलणाओ खिसणाओ गरहणाओ तालणाओ उच्चावया विरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिज्जति तमढें आराहेइ त्ता चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति।८४। सेवं भंते ! २त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ + नमसइ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । णमो जिणाणं जियभयाणं, णमो सुयदेवयाए भगवतीए, णमो पण्णत्तीए भगवईए, णमो भगवओ अरहओ पासस्स पस्से सुपस्से पस्सवणा णमो।८५।। GO乐乐乐555听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听TC照 re 5 5555555555श्री आगमगुणमंजूषा- कककक5555555555555555555OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy